Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३१४
अष्टसहस्त्रीतात्पर्यविवरणम्
[स्वलक्षणस्य लक्षणं ] __अथ न द्रव्यं नापि तत्परिणाम: सामान्यं विशेषो वा स्वलक्षणम् । किं तर्हि ? ततोऽन्यदेव किञ्चित् सर्वथा निर्देष्टुमशक्यं प्रत्यक्षबुद्धौ प्रतिभासमानं तदनुमन्यते । एवमपि जात्यन्तरं सामान्यविशेषात्मकं वस्तु स्वलक्षणमित्यायातं, तस्यैव परस्परनिरपेक्षसामान्यविशेषतद्वद्रव्येभ्योऽन्यस्य प्रत्यक्षसंविदि प्रतिभासनात्, निरन्वयक्षणक्षयिनिरंशपरमाणुलक्षणस्य सुष्ठप्रत्यक्षेणालक्षणात् । तत्र च व्यवसायोऽक्षजन्मा स्वाभिधानविशेषनिरपेक्षः किन्न स्यात् ? यतोऽयं स्वलक्षणमशब्दं न व्यवस्येत् । ततः,
(भा०) सामान्यवत्स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् । ततो न किञ्चित्प्रमेयमनभिलाप्यं नाम,
श्रुतज्ञानपरिच्छेद्यं, शब्दयोजितस्य श्रुतविषयत्वोपपत्तेः ।
(भा०) प्रत्यक्षस्यानभिलाप्यत्वे स्मार्तं शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिन्द्रियज्ञानात्सामान्यव्यवसायो न स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् जात्यन्तरं= पानकरसन्यायेन सङ्कलनात्मकं, न व्यवस्येत्=नार्थावग्रहरूपतया गृह्णीयात्, नाभिलापेन योजयेत् =ईहिताभिलापवैशिष्ट्येन नावेयात् । श्रुतज्ञानेति श्रुतज्ञानजनितसंस्कारमात्रोपनीतशब्दप्रकारकग्रहविषयस्य श्रुतनिश्रितमतिज्ञानविषयत्वोपपत्तेरित्यर्थः । अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति नयाश्रयणाद् घटत्वेनैव घटतन्नाम्नोमंतिज्ञानेऽभेदभानं, नाम्नः सविकल्पकसामग्रीग्राह्यतया प्रातिस्विकरूपेण वा तद्व्यक्ती तद्व्यक्तिस्वरूपतत्ताया इव नामतदवयवेष्वपि नामतदवयवानामेव स्वरूपतः तत्र प्रकारत्वसम्भवात्, घटोऽयमित्यपायधारणोत्तरं घटनामकत्वेन घटपदवाच्यत्वेन श्रुतज्ञानोदयध्रौव्यमते तु यथाश्रुत एवार्थः । एतत् 'स्वसमयरहस्यमस्मत्कृतज्ञानबिन्द्वादितोऽवसेयम् ।
प्रत्यक्षस्य स्मार्त्तशब्दानुयोजनापेक्षत्वे शब्दाद्वैतवादिनं प्रति यत्सौगतेन दूषणं दत्तं, तत्तं प्रत्यावर्तेतेति वक्तुमुपक्रमते-प्रत्यक्षज्ञानस्येत्यादि स=प्रत्यक्षज्ञानगृहीतोऽर्थः, व्यवहितो भवेत् स्मार्तेन शब्दानुयोजनेनान्तरितः स्यात्, तथा च स्मृतिसामग्रया बल
१. प्रत्यक्षस्य इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450