Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [ परि० १ - का० १६ ]
३५१
वैषम्याभावात् । ननु च तद्वस्तु चैतन्यमेवैकमक्रमादिरूपं बिभर्ति, न पुनः सुखादिभेदमनेकाकारं क्रमाद्यात्मकं, सजातीयाच्चेतनवस्तुनो विजातीयाच्चाचेतनवस्तुनो विविक्तस्वरूपम् । तमेव वा बिभर्ति तादृशं न पुनश्चैतन्यं तत्त्वतः इत्यभ्युपगमयोरेकतरानवस्थानेऽन्यतरस्याप्यनवस्थानादुभयानवस्थितिप्रसङ्गात् क्वचिदभ्युपगते रूपे कथञ्चित्प्रत्यक्षादिप्रकारेण स्वाभ्युपगमादिप्रकारेण च नियमासम्भवात् । सूक्तमीदृशं ' न चेत् न व्यवतिष्ठते' इति ॥१५॥
तदेवं प्रथमद्वितीयभङ्गौ निर्दिश्य तृतीयादिभङ्गान्निर्दिशन्ति भगवन्तः
क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः । अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः ॥१६॥
क्रमार्पितात्स्वपररूपादिचतुष्टयद्वयात्कथञ्चिदुभयमिति द्वैतं वस्तु, द्वाभ्यां सदसत्त्वाभ्याम् इतस्यैव द्वीतत्वात्, स्वार्थिकस्याणो विधानाद् द्वैतशब्दस्य सिद्धेः । स्वपररूपादिचतुष्टयापेक्षया सह वक्तुमशक्तेरवाच्यं तथाविधस्य पदस्य वाक्यस्य वा कस्यचिदभिधायकस्यासम्भवात् । सदसदुभयभङ्गास्त्ववक्तव्योत्तराः शेषाः पञ्चमषष्ठसप्तमाः, चतुर्भ्योऽन्यत्वात् । ते च स्वहेतुवशान्निर्देष्टव्याः । तद्यथाकथञ्चित्सदवक्तव्यमेव, स्वरूपादिचतुष्टयापेक्षत्वे सति सहवक्तुमशक्तेः । कथञ्चिदसदवक्तव्यमेव, पररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः । कथञ्चित्सदसदवक्तव्यमेव स्वपररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः सदसदुभयत्वधर्मेष्वन्यतमापाये वस्तुन्यवक्तव्यत्वधर्मानुपपत्तेः । तेषां तत्र सतामप्यविवक्षायां केवलस्यावक्तव्यत्वस्य भङ्गस्य वचनाद्विरोधानवकाशः ।
[प्रत्येकवस्तु स्वपरारूपाभ्यामेव सदसद्रूपौ नान्यप्रकारेण कथमेतत् ? ]
ननु च क्रमार्पितद्वयात्तावद् द्वैतं वस्तु । तत्तु स्वरूपादित एव सत् पररूपादित एवासत्, न पुनस्तद्विपर्ययादिति कुतोऽवसितमिति चेत्, उच्यते,
अष्टसहस्त्रीतात्पर्यविवरणम्
न तु पूर्वपक्षे । तद्वस्तुत्व इत्यादिना वस्तुस्थितेरेव वक्ष्यमाणत्वात्, क्रमाक्रमोभयनियमसाधनान्यतरनियमखण्डनाभ्यां वस्तुव्यवस्थयैव न चेत् न व्यवतिष्ठत इत्यस्य सूक्ततायाः

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450