Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३६६
अष्टसहस्त्रीतात्पर्यविवरणम्
पतित्वेन व्यापारोऽस्त्यपूर्वस्य वा । सर्वथा नित्यस्य सामान्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधाच्च न तस्य कस्याञ्चिदर्थक्रियायामुपयोगो यतस्तत्प्रतिपादनाय शब्दप्रयोगः स्यात् । ततो नार्थे कस्यचित्प्रवृत्तिरुपपद्येत ।
[सामान्यं साक्षात् अर्थक्रियां न करोति तथैव परंपरयापि न करोति इति कथयन्ति जैनाचार्याः] (भा०) लक्षितलक्षणया वृत्तिः कथञ्चिदतादात्म्ये न भवेत्, सम्बन्धान्तरासिद्धेः कार्मुकादिवत् ।
न हि यथा कार्मुकपुरुषयोः संयोगः सिद्धस्तथा सामान्यविशेषयोरपि । न च समवायः पदार्थान्तरभूतः, तत्प्रतीत्यभावात् । प्रतीयमानस्तु समवायः कथचित्तादात्म्यमेव, अविष्वग्भावलक्षणत्वात्तस्य । इति शब्देन लक्षितं सामान्यं विशेषान् लक्षयति । ततस्तत्रार्थक्रियार्थिनः प्रवृत्तिरसम्बन्धान्नोपपद्येत संयोगसमवायव्यतिरिक्तस्य सम्बन्धान्तरस्यासिद्धेः । विशेषणविशेष्यभावः सम्बन्धान्तरमिति चेत्, न तस्यापि स्वसम्बन्धिव्यतिरेकैकान्ते सम्बन्धान्तरापेक्षणस्यावश्यंभावादनवस्थाप्रसङ्गात्, तस्य कथञ्चित्स्वसम्बन्धितादात्म्ये स्वसिद्धान्तविरोधात् । एतेनाविनाभावः सम्बन्धस्तयोः प्रत्युक्तः । सामान्यविशेषयोः सामान्यविशेषभाव एव सम्बन्ध इत्यपि मिथ्या, कथञ्चिदतादात्म्ये तदनुपपत्तेः सह्यविन्ध्यवत् । तन्न नित्यसर्वगतामूर्तेकरूपं सामान्यं सर्वथा व्यक्तिभ्यो भिन्नमन्यद्वा वाच्यम्, अर्थक्रियायां साक्षात्परम्परया वानुपयोगात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
इति, यद्यपि आलम्बनत्वेन हेतुतापि नाधिगतत्वं प्रयोजयति किन्तु सहज्ञेयत्वमेव तथापि ज्ञायमानं ज्ञातमिति नयाश्रयणाददोषः । भाष्ये 'तल्लक्षणयेति तेन सामान्येन लक्षणाऽऽक्षेपोऽर्थाद्विशेषस्य, तया वृत्तिः = प्रवृत्तिर्विशेषे, कथञ्चित् तादात्म्येन कृत्वा भवेत्, कार्मुकादिवत् कार्मुकादेरिवेति व्यतिरेके दृष्टान्तः, सम्बन्धान्तरासिद्धेः तादात्म्यातिरिक्तसम्बन्धासिद्धेरित्यक्षरार्थः । वृत्तौ कथञ्चिदतादात्म्ये तदनुपपत्तेरिति यद्यपि कार्यकारणभावदैशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते, तथापि तत्रापि तत्तद्व्यवहारप्रयोजकशक्त्यात्मना कथञ्चित्तादात्म्याभ्युपगमाददोषः, केवलं
१. लक्षितलक्षणया इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450