Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यक्षं कल्पनापोढमपि कल्पनापोढत्वेन कल्पयतः किञ्चिद्विरुध्यते, सर्वथा तद्व्यवहारापह्नवप्रसङ्गात् । तथैव खपुष्पादयोऽप्रमेया इति व्यवहरतोऽपि न तेषामप्रमेयत्वं विरुध्यते, तत्प्रमितौ प्रमाणाभावात्प्रमेयाभाववत् । तदभावेऽपि खपुष्पादीनां प्रमेयत्वे प्रमेयाभावस्यापि प्रमेयत्वानुषङ्गः । तथा च प्रमेयतदभावव्यवस्था कथमास्थीयेत ? । एतेन खपुष्पादयः प्रमेयाः शब्दविकल्पविषयत्वाद् घटदिवदित्यनुमानं प्रत्युक्तं, हेतोः प्रमेयाभावेन व्यभिचारात् । प्रत्यक्षानुमानाभ्यां प्रमीयमाणत्वात्प्रमेयाः खपुष्पादय इति चेत्, न, असिद्धत्वात्साधनस्य तथा हि- ते न प्रत्यक्षेण प्रमीयमाणाः, तत्र स्वाकारानर्पकत्वात् । नाप्यनुमानेन, स्वभावकार्यप्रतिबन्धाभावात् । स्वभावेन केनचित्तेषां प्रतिबन्धे निःस्वभावत्वविरोधात्, कार्येण च प्रतिबन्धेऽनर्थक्रियाकारित्वव्याघातात् सन्तः खपुष्पादयो व्यवह्रियेरन् ।
(भा०) दर्शने स्वाकारमनर्पयता स्वभावकार्यप्रतिबन्धाभावे प्रमेयत्वं प्रमाणान्तरमवश्यमाकर्षति । ततो विप्रतिषिद्धमेतत्,
खपुष्पादीनां प्रमेयत्वं, प्रमाणद्वयनियमविरोधात् । न च प्रमाणान्तरेणापि प्रमीयमाणास्ते, प्रमाणविषयत्वधर्मस्यानाश्रयत्वात् । अन्यथा वस्तुत्वापत्तेः सदसद्व्यवस्थानुपपत्तेस्तद्व्यवहाराभावः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
तथैवेति अप्रमेयत्वव्यवहारस्य प्रमाणजन्यज्ञानविषयत्वरूपप्रमेयत्वासाधकत्वादेवेत्यर्थः । न च व्यवहारेण ज्ञेयत्वसिद्धौ प्रमेयत्वसिद्धिध्रौव्यम्, एतन्नये ज्ञेयत्वस्य प्रमेयत्वाव्याप्यत्वात्, अनादिविपरीतवासनाजन्यविकल्पविषये व्यभिचारादिति । सन्तः खपुष्पादयो व्यवहियेरन्निति खपुष्पादिषु सत्त्वव्यवहारः प्रसज्येतेति भावः । विप्रतिषिद्धमेतदिति भाष्यप्रतीके किमित्याकाङ्क्षायामाह वृत्तिकृत्-खपुष्पादीनां प्रमेयत्वमिति खपुष्पं प्रमेयं चेति वचनं परस्परविरुद्धमित्यर्थः । कस्मादित्याह-प्रमाणद्वयनियमविरोधादिति । तर्हि प्रमाणान्तरेण तेषु प्रमेयत्वं सेत्स्यतीत्याशङ्कायामाह-न चेत्यादि न च 'अत्यन्तासत्यपीत्यादिश्रीहर्षोक्तरीत्या खपुष्पादावसत्त्वादिना शाब्दप्रमाविषयत्वाविरोधः, अवस्तुनि तत्सम्बन्धायोगात्, खपुष्पम
१. नैवं प्रतीतिरेव न स्यादिति चेत्, न, शाब्द्याः प्रतीतेः सम्भवात् । आकाङ्क्षादिमद्भिः पदैः प्रतिस्वं संसर्गबोधात् 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' [श्लो० वा० चोदनासूत्र-६] खण्डनखण्डखाद्यम् चतुर्थपरिच्छेदः भावलक्षणखण्डनम् ।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450