Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४०६
अष्टसहस्त्रीतात्पर्यविवरणम् धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः ।
अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता ॥२२॥ धर्मी तावदनन्तधर्मा जीवादिः, प्रमेयत्वान्यथानुपपत्तेः । ननु च धर्मेण व्यभिचारः, तस्यानन्तधर्मत्वाभावेऽपि प्रमेयत्वसिद्धेः । तस्याप्यनन्तधर्मत्वे धर्मित्वप्रसङ्गान्न धर्मो नाम । तदभावे न धर्मीत्युभयापायः ।।
[बौद्धो ब्रूते प्रमेयत्वहेतुर्व्यभिचारी भवति किन्तु जैनाचार्याः समादधते] प्रमेयत्वस्य च साधनधर्मस्यानन्तधर्मशून्यत्वे तेनैवानेकान्तः । तस्यानन्तधर्मत्वे धमित्वेन पक्षान्तःपातित्वान्न हेतुत्वम्, इत्युपालम्भो न श्रेयान्, धर्मस्यैव सर्वथा कस्यचिदसम्भवात्तेन व्यभिचाराभावात् साधनस्य । न हि स्वधर्म्यपेक्षया यो धर्मः सत्त्वादिः स एव स्वधर्मान्तरापेक्षो धर्मी न स्याद्यतोऽनन्तधर्मा न भवेत् । न चैवमनवस्थानं, अनाद्यनन्तत्वाद् धर्मधर्मिस्वभावभेदव्यवहारस्य वलयवदभव्यसंसारवद्वा । न च धर्मिणो जीवादेरपोध्रियमाणो धर्मः प्रमेयः, तस्य नयविशेष
- अष्टसहस्त्रीतात्पर्यविवरणम् ततो धर्मिणः सकाशात्, तासां धर्मोपकारशक्तीनाम्, उपकारो न, तथोपकारे च स्वीक्रियमाणे, उपकारशक्ति-परम्पराकल्पनेनानवस्थितिः=अनवस्था स्यादित्यर्थः ॥२१॥
धर्मस्यैवेति द्रव्यभिन्नपदार्थान्तरीभूतधर्माभ्युपगम एव हि व्यभिचार: स्यात्, स तु नास्माकं विवक्षानुसारित्वाद्धर्मधर्मिभावस्येति नोक्तदोषोपनिपात इति भावः । न हीति न च एवं सत्त्वादीनां प्रमेयत्वाद्यपेक्षया धर्मित्वे निर्गुणा गुणा [कारिकावली-८६] इति प्रवादो व्याहन्येतेति वाच्यम्, द्रव्यत्वनियामकसम्बन्धेन गुणे गुणाभावेऽपि सम्बन्धान्तरेण तदुपगमे दोषाभावात् । न च अभेदैक्ये सम्बन्धाविशेषः, घटाभावे घटाभाव इतिवत् घटे घट इति प्रतीत्यभावेन यथाप्रतीत्यभेदशक्तीनामपि नानात्वोपगमादिति द्रष्टव्यम् । न चैवमिति एवं धर्मस्यानन्तधर्मप्रकारैर्धर्मित्वे धर्मिणश्चानन्तधर्म्यपेक्षया धर्मत्वे इत्यर्थः । वलयवदिति भ्रमणकाले वलयस्य पूर्वभागो यथा भवत्यपरोऽपरश्च पूर्वस्तद्वदित्यर्थः, अभव्यसंसारवद्वेति यथाऽभव्यस्य तत्तत्संसारपर्यायैर्गृहीतमुक्तै नवस्थितिस्तद्वदित्यर्थः, अनेन दृष्टान्तद्वयेन धर्मधर्मभावानवस्थायाः प्रामाणिकत्वाददोषत्वमित्युक्तं भवति । धर्मिणो बुद्ध्या पृथक्कृते धर्मे व्यभिचारमाशक्य निषेधति-न च धर्मिण इति । तत्र नेयत्वेऽपि प्रमेयत्वाभावान्न

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450