Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि० १-का० २१]
४०५ धर्मकलापस्योपकारकस्याप्रतिपत्तौ तदुपकार्यशक्त्यात्मनो धर्मिणः प्रतिपत्त्यघटनात्, सकलनिश्चयस्याविशेषात् । तदुक्तं
नानोपाध्यपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।।
दृष्टे यस्मिन्नदृष्टास्ते तद्ग्रहे सकलग्रहः ॥ इति । [ ]
यदि पुनर्धर्माणामुपकारिकाः शक्तय उपकार्याश्च धर्मिणो भिन्ना एव तदा ताभिस्तस्योपकारः कश्चित्तेन वा तासां क्रियते न वेति पक्षद्वयम् । तत्र न तावदुत्तरः पक्ष: तद्व्यपदेशविरोधात् । प्रथमपक्षे तु शक्तिभिः शक्तिमत उपकारेऽनर्थान्तरभूते स एव कृतः स्यात् । तथा च न शक्तिमानसौ, तत्कार्यत्वात् । ततोऽर्थान्तरभूतेऽनवस्थाप्रसङ्गः, तव्यपदेशसिद्ध्यर्थमुपकारान्तरपरिकल्पनात् । शक्तिमता शक्तीनामुपकारे शक्त्यन्तराणां कल्पनेऽनवस्थैव । तदकल्पने प्राच्यशक्तीनामप्यव्यवस्थितिः, इति न शक्तिशक्तिमद्व्यवहारः सिद्धयेत् । तदप्युक्तं
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ?
नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ इति । [ ] ॥२१॥ तदपि सर्वमपाकुर्वन्तः सूरयः प्राहु:
अष्टसहस्रीतात्पर्यविवरणम्
समारूढत्वम्, तथापि लोकोत्तरप्रामाण्ये सप्तभङ्गबोधकतापर्याप्त्यधिकरणत्वस्य तन्त्रत्वात् सर्वत्र तदाश्रयणं युक्तमिति तत्र तत्र व्यवस्थापितमस्माभिरिति सर्वमवदातम् । नानोपाधीति नानोपाधीनां सत्त्वादिधर्माणामुपकाराङ्गभूता या शक्तिस्तदभिन्न आत्मा स्वरूपं यस्य तादृशस्य धर्मिणो ग्रहे, सर्वात्मना=धर्मिणा, उपकार्यस्य धर्मकलापस्य, को भेदोऽनिश्चितः स्यात् न कश्चिदित्यर्थः । एकस्य सत्त्वादिधर्मस्य उपकारके ग्राह्ये तस्मिन् दृष्टे सर्वे उपकारा दृष्टाः । ततोऽपरे उपकारा न सन्ति, ये 'तस्मिन् दृष्टे न दृष्टा इति, तद्ग्रहे= एकोपकारकग्रहे, बलात् सर्वोपकार्यग्रह: स्यात् । धर्मोपकारेत्यादि धर्माणां या उपकारशक्तयस्तासां भेदे अङ्गीक्रियमाणे, तास्तस्य धर्मिणः, किं स्युः न स्युरित्यर्थः । यदि
१. यस्मिन्निति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450