Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४०८
कथञ्चित्स्वभावभेदोपपत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
[धर्मिणः प्रतिधर्मं यदि स्वभावभेदो न भवेत्तर्हि वस्तुव्यवस्थैव न स्यात् ]
( भा० ) यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात्तदा टेऽभिहिते वा प्रमाणान्तरमुक्त्यन्तरं वा निरर्थकं स्यात्, गृहीतग्रहणात् पुनरुक्तेश्च ।
तथा हि- साक्षादुपलब्धे शब्दादौ क्षणिकत्वाद्यनुमानं स्वार्थं न स्यात्, धर्मिप्रतिपत्तौ कस्यचिदप्रतिपन्नस्वभावस्य साध्यस्याभावात्, सर्वथा
( भा० ) स्वभावातिशयाभावात् ।
परार्थं चानुमानं वचनात्मकं न युज्यते, धर्मिवचनमात्रादेव साध्यनिर्देशसिद्धेः, साधनधर्मोक्तिसिद्धेश्च । तद्वचने पुनरुक्तताप्रसङ्गः, तस्य स्वभावातिशयाभावादेव । तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते नेति साधनं संप्रवर्तते ॥ [ प्रमाणवार्तिक ३-४४]
इत्येतदप्यनालोचितवचनमेव, दृष्टस्य स्वभावस्य स्वभावातिशयाभावेऽखिलगुणदर्शनस्य विरोधात् धर्मिमात्रेऽप्यभ्रान्तौ साध्ये स्वभावे भ्रान्त्ययोगात् तद्भ्रान्तौ वा शब्दसत्त्वादावपि भ्रान्तिप्रसक्तेः कुतः साधनं संप्रवर्तेत यतोऽर्थनिश्चयः स्यात् ?, शब्दसत्त्वादौ निश्चये कथमनित्यत्वादावनिश्चयः ? स्वभावातिशयप्रसङ्गात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावभेदे सत्येव तथाप्रकारिस्वभावज्ञानोपपत्तेरित्यर्थः । व्यतिरेके बाधकमाह-यदि पुनरित्यादिना, भ्रान्तैः'=भेदवासनाजनितभ्रमशालिभिः । विरोधादिति एकधर्मिविषयज्ञाने अनेकगुणाभेदविषयकत्वस्यैकत्र धर्मिण्यनेकगुणात्मकत्वस्य च विरोधग्रस्तत्वादिति भावः । वस्तुगत्याऽखिलगुणात्मकस्यैकस्य भावस्य दृष्टावपि तत्त्वेनादर्शनान्न विरोध इत्याशङ्क्याह- धर्मिमात्रेऽपीत्यादि न हि शब्ददर्शने धर्म्यंशेऽभ्रान्तत्वं क्षणिकत्वाद्यंशे च भ्रान्तत्वमिति तत्साधनाय प्रवृत्तिरिति वक्तुं युक्तम्, निरंशे वस्तुन्यांशिकभ्रमत्वप्रमात्वयोर्दुवचत्वादिति भावः । स्वभावातिशयप्रसङ्गादिति ज्ञानाकारभेदस्यार्थाकार
१. भ्रान्तेः इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450