Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भाग: [ परि०१-का. २२]
४०७ विषयतया प्रमाणाविषयत्वात्, इति न तेनानेकान्तः । एतेन प्रमेयत्वस्य धर्मस्य नयविषयस्य नेयत्वेनाप्रमेयत्वात्तेन व्यभिचारो निरस्तः । प्रमाणविषयस्य तु प्रमेयत्वस्य हेतोः स्वधर्मापेक्षयानन्तधर्मत्वेन धर्मित्वात्पक्षत्वेऽपि न हेतुत्वव्याघातः, स्वपरानन्तधर्मत्वे साध्येऽन्यथानुपपत्तिसद्भावात् । ततोऽनन्तधर्मा धर्मी सिद्धयत्येव । तस्य धर्मे धर्मोऽस्तित्वादौ भिन्न एवार्थः प्रयोजनं विधानादिः प्रवृत्त्यादि तदज्ञानविच्छित्तिर्वा, न पुनरेक एव येन प्रथमभङ्गादेवानन्तधर्मात्मकस्य वस्तुनः प्रतिपत्तेः शेषधर्मानामानर्थक्यं प्रसज्येत । न च धर्मा धर्मिणोऽनर्थान्तरभूता एव, नाप्यर्थान्तरमेव येन तत्पक्षभाविदूषणप्रसङ्गः, कथञ्चिद्भेदाभेदात्मकत्वार्मिधर्माणां तदात्मकवस्तुनो जात्यन्तरत्वाच्चित्राकारैकसंवेदनवत. तत्र विरोधादेरप्यनवकाशात । केवलमङ्गित्वे प्रधानत्वेऽस्तित्वादिषु धर्मेष्वन्यतमस्यान्तस्य धर्मस्य, शेषान्तानां स्याच्छब्दसूचितान्यधर्माणां तदङ्गता तद्गुणभावः, तथा प्रतिपत्तुर्विवक्षाप्रवृत्तेरर्थित्वविशेषात् । ततो भङ्गान्तरप्रयोगो युक्त एव, प्रतिधर्मं धर्मिणः
- अष्टसहस्रीतात्पर्यविवरणम्
व्यभिचार इत्यर्थः । अनयैव रीत्या प्रमेयत्वेऽपि न व्यभिचारः, विशिष्टधर्मावच्छिन्नाधिकरणताकाभावाभ्युपगमान्नेयत्वविशिष्टप्रमेयत्वे प्रमेयत्वाभावाद् व्यभिचारलक्षणे साध्याभावतद्ववृत्तित्वयोरेकावच्छेदप्रवेशेन चानतिप्रसङ्गान्नयदृष्ट्या वैज्ञानिकसम्बन्धगर्भत्वाद्वा तस्येत्यभिप्रायवानाह-एतेनेति । शुद्धप्रमेयत्वस्य तु पक्षान्तर्भूतत्वादेव तत्र न व्यभिचार इत्याह-प्रमाणविषयस्य त्विति । इदमापाततः, निष्कृष्टरीत्या शुद्धेऽपि तत्राव्यभिचारादिति बोध्यम् । पक्षत्वेऽपि हेतुत्वाव्याहतौ प्रकारमाह-स्वपरानन्तेत्यादि साध्यान्यथानुपपन्नत्वमेव हेतुत्वप्रयोजकम्, न तु पक्षबहिर्भूतत्वमपि, पृथिवीत्वस्येव तादात्म्येन पृथिव्याः पृथिवीतरभेदहेतुत्वप्रसिद्धेरिति न कोऽपि दोष इति भावः । विधानादिः=अभिलापादिः, प्रवृत्त्यादिः तत्प्रकारकेच्छाप्रयोज्यप्रयत्नादिः, तदज्ञानविच्छित्तिः=संस्कारविशेषाधानम्, तद्गुणभावः सामान्यस्य धर्मित्वे प्रकृतेतरानन्तधर्मात्मकत्वस्य संसर्गतया भानात् संसर्गघटकत्वेनाप्रधानत्वम्, स्वेतरानन्तधर्मसंवलितत्वेन प्रकृतधर्मभानाभ्युपगमे तु विशेषणतया तेषामेवापोद्धारेण धमित्वविवक्षायां तु प्रकारतयाऽभासमानत्वेनेति बोध्यम् । स च प्रतिपत्तृविवक्षाधीन इति तत्त्वम् । युक्त एवेति प्रकारभेदेन भङ्गान्तरबोधस्य वैलक्षण्यात् स्वजन्यबोधसमानाकारबोधवैधुर्यलक्षणाया आकाङ्क्षाया अक्षतत्वादिति भावः, तदाहप्रतिधर्ममिति स्वभावभेदोपपत्तेरिति अर्थेनैव धियां विशेष इति न्यायात्, तथाप्रकार

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450