Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४१४
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) न हि सङ्ख्यासङ्ख्यावतोर्भेदेनादृष्टौ विशेषणविशेष्यविकल्पः कुण्डलिवत् क्षीरोदकवदतद्वेदिनि,
यतः सौगतस्तयोरभेदं मन्येत ।
(भा०) न च भेदैकान्ते तद्वत्तास्ति, व्यपदेशनिमित्ताभावात् ।
सङ्ख्यावानर्थ इति व्यपदेशनिमित्तं समवाय इति चेत्, न तस्य कथञ्चित्तादात्म्यरूपत्वे भेदैकान्तासिद्धवैशेषिकमतविरोधात् । पदार्थान्तरत्वे सङ्ख्यासङ्ख्यावतोः समवाय इति व्यपदेशनिमित्ताभावः । विशेषणविशेष्यभावो व्यपदेशनिमित्तमिति चेत्, न तस्यापि ततो भेदे व्यपदेशनिमित्तान्तरापेक्षणात्पर्यनुयोगानिवृतेः ।
(भा० ) अनवस्थाप्रसङ्गाच्च । तस्मादयं कथञ्चिदेव सङ्ख्यासङ्ख्यावतोः स्वभावभेदं पश्यति, तद्विशिष्टविकल्पनात्क्वचिन्निर्णयेऽप्यन्यत्र संशयाद्वर्णरसादिवदिति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्यासम्भवादित्यर्थः । 'विशेष्यविकल्पः= इदमेतदिदं चैतदिति विभज्य निश्चयः । व्यपदेशनिमित्ताभावः पदार्थान्तरभूतस्य समवायस्यैकत्वेनाभ्युपगमात् सङ्ख्यावत्येव सङ्ख्यासमवायो नान्यत्रेति नियामकाभावादित्यर्थः । विशेषणविशेष्यभावः=आधाराधेयभावः, तथा च समवायस्यैकत्वेऽपि समवायसम्बन्धावच्छिन्नतत्तदाधारताया अतिरिक्तत्वान्नातिप्रसङ्ग इति भावः, तस्या अप्यतिरिक्तत्वे तत्सम्बन्धान्तरगवेषणयाऽनवस्था, अनतिरिक्तत्वे तु तादात्म्यमेव सम्बन्धतयाऽवश्यमाश्रयणीयमित्यभिप्रायवानाहतस्यापीत्यादि । अयं सौगतौ वैशेषिको वा । वर्णरसादिवदिति यथैकत्र मातुलिङ्गे वर्णरसयोर्भेदेन सत्त्वमेकस्य निर्णयेऽप्यन्यस्य संशयात्तथा सङ्ख्यासङ्ख्यावतोरित्यर्थः,
१. विशिष्य इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 446 447 448 449 450