Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४१०
अष्टसहस्त्रीतात्पर्यविवरणम्
(भा०) सतां हि स्वभावानां गुणप्रधानभावः स्यात्, पादोत्तमाङ्गवत्, न पुनरसतां शशाश्वविषाणादीनामविशेषात् ।
(भा०) ततः परिकल्पितव्यावृत्त्या धर्मान्तरव्यवस्थापनं परिफल्गुप्रायं, वस्तुस्वभावाभावप्रसङ्गात् ।
शक्यं हि वक्तुं, न किञ्चिद्वस्तु नामास्ति, तस्यावस्तुव्यावृत्त्या व्यवहरणात् परिकल्पितवस्तुव्यावृत्त्या चावस्तुव्यवहारसिद्धः । परस्पराश्रयणान्नैवमिति चेत्, तर्हि कल्पितासत्त्वादिव्यावृत्त्या सत्त्वादयस्तद्व्यावृत्त्या चासत्वादिधर्मपरिकल्पनमित्यपि मा भूत्, परस्पराश्रयणाविशेषात् । स्ववासनासामर्थ्यात्सत्त्वेतरादिकल्पनयोरुत्पत्तेस्तव्यवहारस्यैव परस्परापेक्षत्वान्न परस्पराश्रयणं, सकलधर्मधमिविकल्पशब्दानां स्वलक्षणाविषयत्वात् परिकल्पिततदन्यव्यावृत्तिविषयत्वसिद्धेरिति चेत्, न,
(भा०) तथेन्द्रियबुद्धयोऽपि स्वलक्षणविषया मा भूवन् । केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगादतिप्रसङ्गाच्च ।
यथैव हि नीले पीतादीनामदृष्टत्वान्न तद्विकल्पोत्पत्तिर्नीलस्य, दृष्टत्वानीलविकल्पस्यैवोत्पत्तिस्तथैवासत्त्वादिव्यावृत्तिमपश्यतस्तद्विकल्पोत्पत्तिर्मा भूत्, स्वलक्षणदर्शनात्स्वलक्षणविकल्पोत्पत्तिरेवास्तु, न चैवं, तदन्यव्यावृत्तावेव विकल्पोत्पत्तेः । यदि पुनरसत्त्वादिव्यावृत्तीनामदर्शनेऽपि तदनादिवासनावशादेव तद्विकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेऽपि तद्वासनासामर्थ्यादेव नीलादिविकल्पोत्पत्तेस्ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः सम्भाव्येत ? स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेर्दुर्घटैव । तदनुत्पत्तौ सुतरां
अष्टसहस्त्रीतात्पर्यविवरणम्
भावः । सतां हीति गुणप्रधानभावो हि वैवक्षिकः, विवक्षा च सत्येव वस्तुनि नासतीति विधेयनिषेधयोरन्यतरप्रधानगुणभाव उभयस्वभावभेदमेवाक्षिपतीति भाष्यप्रतीकार्थः । तद्व्यवहारस्यैवेति व्यवहारान्योन्याश्रयश्चानादित्वाददोषः, यत्प्रतियोगिकत्वं यत्र नोपस्थितं तत्र विश्रामण ज्ञप्त्यप्रतिबन्धाद्वेति मन्तव्यम् । ततो नीलादिविकल्पोत्पत्तेः, तद्वत्=नीलादिरूपव्यवस्थावत्, सुखादिव्यवस्थितिरपि कुतः सम्भाव्येत ?, न कतश्चित. असतोऽपि नीलादेः सुखादेश्चासत्त्वादिव्यावृत्तिवद्वासनावशाद्विकल्पोत्पत्तेः सम्भवादित्यर्थः । दुर्घटैवेति

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450