Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
४०४
अष्टसहस्त्रीतात्पर्यविवरणम् नानवस्था नाम, विधावपि विध्यन्तरादिविकल्पनाऽभावात् । केवलं विधिभङ्गे नास्तित्वादिभङ्गान्तरगुणीभावाद्विधिप्राधान्यं प्रतिषेधभङ्गे चास्तित्वादिभङ्गान्तरगुणीभावात्प्रतिषेधप्रधानतेति प्रमाणार्पितप्रधानरूपाशेषभङ्गात्मकवस्तुवाक्यान्नयवाक्यस्य विशेषः प्ररूपितप्राय एव ।
[बौद्धो ब्रूते प्रथमभङ्गेनैव जीवादिपदार्थस्य ज्ञानं भवति
पुनः शेषभङ्गकथनं व्यर्थमेव इत्याशङ्कायामाचार्या उत्तरयन्ति] यदप्याह-जीवादिवस्तुनि सत्त्वद्वारेण प्रथमभङ्गात्प्रतिपन्ने द्वितीयादिभङ्गानामानर्थक्यम्, असत्त्वादिधर्माणामपि तदात्मनां तत एव प्रतिपत्तेरन्यथा तेषां वस्तु नोऽन्यत्वापत्तेः, विरुद्धधर्माध्यासात्पटपिशाचवत् । तथा च तस्येति व्यपदेशाभावः, सम्बन्धाभावात । सत्त्वादिधर्माणां धमिणा सहोपकार्योपकारकभावे धर्मिणोपकारो धर्माणां धर्मेर्वा धर्मिणः स्यात् ? प्रथमपक्षे किमेकया शक्त्या धर्मी धर्मानुपकुरुतेऽनेकया वा ? यद्येकया स्वात्मनोऽनन्यया धर्मी धर्मानुपकुरुते तदैकधर्मद्वारेण नानाधर्मोपकारनिमित्तभूतशक्त्यात्मनो धर्मिणः प्रतिपत्तौ तदुपकार्यस्य सकलधर्मकलापस्य प्रतिपत्तेः सकलग्रहः स्यात्, उपकार्याप्रतीतौ तदुपकारकप्रतीत्ययोगात् । एतेनानेकया स्वात्मनोऽनन्यया शक्त्या धर्मी धर्मानुपकरोतीति पक्षान्तरमपि प्रतिक्षिप्तम् । धर्मी धर्मैरुपक्रियते इत्यस्मिन्नपि पक्षे किमेकोपकार्यशक्त्यात्माऽनेकोपकार्यशक्त्यात्मा वेति पक्षद्वितयमप्यनेनैव निरस्तं, सकल
- अष्टसहस्त्रीतात्पर्यविवरणम् कारितावच्छेदकम्, तद्रूपाज्ञानेऽपि पुरोवर्तिनीष्टतावच्छेदकरूपवैशिष्ट्यज्ञानादेव रजतादौ प्रवृत्तिदर्शनात् । नापि सप्तभङ्गीविधिसमारूढत्वनियतं रजतारजतोभयरूपत्वं तथा,
सर्वस्योभयरूपत्वादिष्टानिष्टाव्यवस्थितौ ।
अप्रवृत्तिनिवृत्तीदं जातं सर्वत्र ही जगत् ॥ इति [ मण्डनमिश्रकृतपूत्कारप्रत्युत्तरादानेन तस्यारण्यरुदितत्वप्रसङ्गात् । स्वरूपपररूपाभ्यामसरोक्त्या तत्पत्कारनिवारणे च नियतैकरूपस्यैवार्थक्रियाकारितावच्छेदकत्वव्यवस्थितेः, तथापि सर्वस्य ज्ञानस्य प्रवर्तकत्वेऽगहीताप्रामाण्यकत्वस्य तन्त्रत्वात प्रवर्तकज्ञानाप्रामाण्यविघटनाय सप्तभङ्गीविधिसमारूढत्वमुपयुज्यत इति युक्तं पश्यामः । यद्यपि प्रामाण्येऽपि लोकसिद्धे तद्वति तत्प्रकारकत्वमात्रं तन्त्रम्, न तूक्तं सप्तभङ्गीविधि

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450