Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८६
अष्टसहस्त्रीतात्पर्यविवरणम् मानमाकारं दर्शयतीति युक्तं वक्तुं, नान्यथा, अतिप्रसङ्गात् । यदि पुनरनाद्यविद्योदयादखिलजनस्यासहायरूपानुपलब्धिर्जाततैमिरिकस्यैकचन्द्रानुपलब्धिवदिति मतं
तदा
गुणानां सुमहद्रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥ [प्रमाणवातिकालङ्कार-४५७] सर्वं पुरुष एवेदं नेह नानास्ति किञ्चन ।
आरामं तस्य पश्यन्ति न तं कश्चन पश्यति ॥ [ इत्यपि किन्न स्यात् ? सर्वथाप्यविशेषात् ।
(भा०) तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासान्बिभ्रती स्वयमनेकरूपतां प्रतिक्षिपन्तं व्यवस्थापयति,
तामन्तरेण सामान्यादिव्यवहारनिर्भाससंवृत्यनुपपत्तेः ।
(भा०) तद्वद्भावान्तराणामनेकान्तात्मकत्वे वास्तवी साधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानन्तं प्रतिक्षिपत्येव ।
- अष्टसहस्रीतात्पर्यविवरणम्
आदर्शयति संवृतिरिति शेषः । मुग्धायते इन्द्रजालायते । गुणानामिति गुणानां= सत्त्वरजस्तमसाम्, सुमहद्=व्यापकं साम्यावस्थाख्यम्, रूपं न दृष्टिपथमृच्छतिन दर्शनकर्मी भवति, तद्व्याप्तचक्षुर्वृत्त्ययोगात्, यच्च दृष्टिपथप्राप्तं ग्रामारामादि, तद्विकारित्वान्मायेव= इन्द्रजालमिव, सुतुच्छकं बाढं मिथ्येति साङ्ख्यमते व्याख्यानम् । वेदान्तिमते तु गुणानां नामरूपाख्यानाम्, सुमहत्=सर्वाधिष्ठानत्वेन महत्तरम्, रूपम्= अस्तित्वभासमानत्वप्रियत्वोपलक्षितमखण्डं ब्रह्म, न दृश्यतामायाति, वृत्तिव्याप्यत्वेऽपि तस्य फलाव्याप्यत्वादिति व्याख्येयं पूर्वार्द्धम्, उत्तरार्द्ध प्राग्वत् । आराम=भेदप्रपञ्चम्, तम्= अखण्डं पुरुषम् ।
व्यवहारनिर्भासान् व्यवहारनियामकान् भेदान्, व्यवस्थापयति=विरुद्धत्वेनावस्थापयति निराकरोतीत्यर्थः । तामन्तरेण अनेकरूपतां विना, सामान्यादिव्यवहारनिर्भासभृतः संवृतेरनुपपत्तेरिति योजनीयम् । संवृतेश्चानेकात्मकत्वेऽभ्युपगते तदृष्टान्तेन भावानां तदनिवारितमेवेत्याह-तद्वदिति । अशक्तेरिति अर्थक्रियाकारित्वे संवृतेमिथ्यात्वेनानेक

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450