Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टसहस्त्रीतात्पर्यविवरणम् कारणैर्निर्वर्त्यं तथा न स्यात्, भावाद्येकान्ते सर्वथा कार्यप्रतिक्षेपात् । तत एवैवं व्याख्यानान्तरमुपलक्ष्यते । एवं प्रतिपक्षप्रतिक्षेपप्रकारेण विधिनिषेधाभ्यामनवस्थितं कथञ्चिद्विधिप्रतिषेधावस्थितमेवार्थकृत् नेति चेत्, न यथा कार्यं (च) बहिरन्तः स्यादुपाधिभिरनन्तविशेषणैर्विशिष्टं, सर्वथा निरंशवस्तुनि सकलविशेषणाव्यवस्थितेः ।
४००
[कमपि एकं भङ्गमाश्रित्य वस्त्वर्थक्रियां कुर्यात् का बाधा ? इति प्रश्ने सत्याचार्या उत्तरयन्ति ] सत्त्वाद्यन्यतममात्रे एव भङ्गे समवस्थितं कुतो नार्थकृदिति चेत्, उच्यते, ( भा० ) सप्तभङ्गीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि, कथञ्चित्सत एव सामग्रीसन्निपातिनः स्वभावातिशयोत्पत्तेः सुवर्णस्येव केयूरादिसंस्थानम् ।
सुवर्णं हि सुवर्णत्वादि द्रव्यार्थादेशात् सदेव केयूरादिसंस्थानपर्यायार्थादेशाच्चासदिति तथापरिणमनशक्तिलक्षणायाः प्रतिविशिष्टान्त: सामग्र्याः सुवर्णकारकव्यापारादिलक्षणायाश्च बहि: सामग्र्याः सन्निपाते केयूरादिसंस्थानात्मनोत्पद्यते । ततः सदसदात्मकमेवार्थकृत् । तद्वज्जीवादिवस्तु प्रत्येयम् ।
( भा० ) नेति चेदित्यादिनैकान्तेऽर्थक्रियां प्रतिक्षिपति । न तावत्सतः पुनरुत्पत्तिरस्ति,
तत्कारणापेक्षानुपरमप्रसङ्गात् ।
( भा० ) न चानुत्पन्नस्य स्थितिविपत्ती,
सर्वथाप्यसत्त्वात्,
(भा० ) खपुष्पवत् । नाप्यसतः सर्वथोत्पत्त्यादयस्तद्वत् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
वेषदर्थेन नञा कथञ्चिदवस्थितार्थपरतयापि व्याख्यानं घटत एवेत्याह- तत एवम् इत्यादिना । एकान्तव्यवस्थायां कुतो नार्थक्रियाकारित्वम् ? इति शङ्कते - सत्त्वाद्यन्यतमेत्यादिना। सिद्धान्तयति - उच्यत इत्यादिना । सौगतः शङ्कते - यदि पुनरित्यादिना
१. तत एवैवम् इत्यष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450