Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [ परि० १ - का० २१]
स्यात्
४०१
तस्मान्न सदेकान्तेऽसदेकान्ते चार्थक्रिया सम्भवति ।
[प्रागसतो जन्म भवेत् का बाधा ? इति बौद्धस्याशङ्कायां प्रत्युत्तरयन्त्याचार्याः]
( भा० ) यदि पुन: सामग्रयाः प्रागविद्यमानस्य जन्म स्यात् को दोषः
? ।
तन्निरन्वयविनाशेतरपक्षयोस्तदैकान्ताभावः प्रसज्येत ।
( भा०) तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यादित्यन्तेन । स्याद्वाद्युत्तरयति - तन्निरन्वयेत्यादिना तस्य प्रागविद्यमानोत्पन्नस्य निरन्वयनाशाभ्युपगमे आदावन्ते चेत्यादिन्यायात्तस्यैकान्ततोऽभावः स्यात्, कथञ्चिद्विनाशरूपेतरपक्षाभ्युपगमे च कथञ्चिदुत्पाद एवार्थतः सिद्ध्यतीत्यसदेकान्ताभावप्रसङ्गः स्फुट एवेति भावः । भाष्ये तस्याः= सामग्र्याः, निरन्वयविनाशेऽभ्युपगम्यमाने, निष्कारणस्य सतः, तथैव=असामग्रीस्थलविधयैव, उत्पत्तिर्न स्यात् न च प्राक्काले कारणाभाव एव कार्याभावप्रयोजको, लाघवव्यवहाराभ्यां यदा कारणाभावस्तदा कार्याभाव इत्येव क्रियमाणं कृतमिति नये व्याप्त्यभ्युपगमात्, कारणमिह परिणामि ग्राह्यं तेन न दण्डादौ व्यभिचारः । न च क्षणैकशेषं तेणेह कज्जमाणं इत्यादिमहाभाष्यपर्यालोचनया कार्यस्य किञ्चित्कालस्थायिन एव ग्रहणाद्व्यवहारानुगृहीतर्जुसूत्रस्यायं विषय इति दिग् । न हि निराधारेति तथा च यथा स्थिते: पूर्वक्षणव्याप्यस्थितिकत्वं तथोत्पत्तेरपि स्वपूर्वक्षणव्याप्योत्पत्तिकत्वमिति व्याप्तेर्नासदेकान्त इति भावः । न च पूर्वापरीभूतावयवा साध्यमानस्वरूपा क्रियाऽभिधीयते सा चोत्पत्त्यादिर्न सम्भवति, क्षणिकतादृशक्रियास्वरूपस्य दुरधिगमत्वादित्यपि शङ्कनीयम्, उत्पत्तेर्विपत्तेर्वा स्थितिवद्वस्तुधर्मत्वेनैव क्रियात्वस्य प्रत्यक्षसिद्धत्वात्, बुद्धिप्रकल्पिताभेदः क्रमिकव्यापारसमूहः क्रिया [ ] इति शाब्दिकाभिधानस्यापि द्रव्यार्थतयाऽभेदसत्त्व एव तत्प्रकल्पनासम्भवसाक्षिण एकान्त
१. तेणेह कज्जमाणं नियमेण कयं कयं तु भयणिज्जं ।
किंचिदिह कज्जमाणं उवरयकिरियं च हुज्जाहि । [वि० आ० भा० २३२०] (छाया - तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं च भवेत् )

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450