Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भाग: [परि०१-का. १९]
३९१ राजमाषा न भक्षणीया इति यथा । साध्यो धर्मी, साध्यधर्माधारतया तस्य साध्यव्यपदेशात्, तथोपचारस्य दृष्टान्तधर्मिव्यवच्छेदार्थत्वात् । तस्य धर्मो विवर्त उत्पत्तिमत्त्वादिः । स यथा हेतुरनित्यत्वसाध्यापेक्षया, नित्यत्वसाध्यापेक्षयाहेतुश्च, गमकत्वागमकत्वयोगात्, तथा साध्याविनाभावेतरसद्भावादिति दृष्टान्तः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
झुमादेर्दुर्घटमिति प्रसिद्धार्थबाधाद्विशेषपरतया व्याचष्टे-साध्यो धर्मीत्यादिना, धर्मी पक्षः पर्वतादिर्जीवादिर्वा । गमकत्वागमकत्वयोगादिति यथाऽनित्यत्वसाध्यापेक्षयोत्पत्तिमत्त्वं गमकत्वाद्धेतुर्नित्यत्वसाध्यापेक्षया चागमकत्वादहेतुस्तथा जीवादेदृष्टान्तीभूतस्यापेक्षया सत्त्वेतरात्मकत्वं सिद्धयतीति समुदायार्थः ।
॥ अहेतोरगमकत्ववादः ॥ अथ किमगमकत्वमहेतोः ? (i) न पक्षे साध्यप्रत्ययाजनकत्वम्, अहेतुनापि हेतुत्वेन ज्ञानदशायां पक्षे साध्यभ्रमजननात्, अव्याप्यपक्षधर्मादिना व्याप्यपक्षधर्मत्वादिना ज्ञातेन वस्तुतः साध्यवत्पक्षावगाहितया क्वचित् साध्यप्रमाया अपि जननाच्च, कदाचित्तदजनकत्वस्य सद्धेतावपि सत्त्वात् । न च (ii) एतत्काले साध्यविशिष्टपक्षज्ञानाजनकत्वं तत्, न हि दूषणत्वज्ञानकाले पक्षे भ्रमरूपाप्यनुमितिरिति वाच्यम्, सत्प्रतिपक्षत्वज्ञानकाले पक्षे साध्यविशिष्टप्रत्ययाजनकत्वमस्तीत्यनन्तरमसत्प्रतिपक्षतादशायामपि हेतोरगमकत्वप्रसङ्गाद्, दूषणत्वस्यागमकत्वतुल्ययोगक्षेमत्वाच्च । नापि (iii) एतत्कालीनैतत्पक्षीयत्वावच्छिन्नप्रतियोगिकैतत्साध्यप्रमाकरणत्वाभावस्तत्, एतत्कालीनत्वैतत्पक्षीयत्वयोwधिकरणयोरेव प्रतियोगितावच्छेदकत्वाच्च न विशिष्टप्रतियोग्यप्रसिद्धिरिति वाच्यम, सद्धेतोरेव कदाचित्तादृशप्रमाकरणत्वाभावेनागमकत्वापत्तेः । (iv) नापि अनुमितिहेतुभूताभावप्रतियोगिज्ञानविषयत्वं तत्, सद्धेतावपि कदाचिद् व्यभिचारित्वादिज्ञानस्यानुमितिप्रतिबन्धकस्य सद्भावात् । नापि (v) अनुमितिप्रतिबन्धकप्रमाविषयत्वं तत्, सद्धेतौ च व्यभिचारादिभ्रमस्य प्रतिबन्धकत्वान्नातिव्याप्तिरिति वाच्यम, सत्प्रतिपक्षयोविरुद्धयोर्वास्तवतुल्यबलवत्त्वाभावेन तद्भमस्याप्रतिबन्धकत्वात् । नापि (vi) समीचीनसाध्यपक्षविषयानुमित्यजनकत्वं तत्, बाधविरुद्धासिद्धेषु साध्यानधिकरणे पक्षे सत्यसाध्यप्रतीत्यसिद्धेः, वह्निमति बाष्पे धूमभ्रमावल्यनुमितेः सत्यत्वाच्च । न चान्य एव वह्निस्तत्र भासते, मानाभावात्, तद्वह्वेरेव प्रत्यभिज्ञानात्, एकव्यक्तिके तदभावाच्च । न च साऽनुमितिलिङ्गविषयत्वेन भ्रमः, अनुमितौ नियमतो लिङ्गभाने मानाभावात् । अथ यथा कूटलिङ्गे वह्निव्याप्याभेदः प्रतीयते

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450