Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३९०
अष्टसहस्त्रीतात्पर्यविवरणम् यतः सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यानेन बहि: सदसत्त्वमपेक्षते इति युक्तं भवेत् ।
(भा०) तदसमीक्षिततत्त्वाथैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्व प्रतिपत्तये समाश्रीयते इति बालाभिलापकल्पं, भावस्वभावोपरोधात्,
सर्वत्र भेदाभेदव्यवस्थितेः, अन्यथा ततस्तत्त्वप्रतिपत्तेरयोगात् ॥१८॥
ननु चास्तित्वं नास्तित्वं च विशेषणमेव, न तु विशेष्यम् । ततो न साध्यसाधनधर्मयोः परमार्थसतोरधिकरणं येन प्रकृतमनुमानद्वितयं वास्तवं धर्मधर्मिन्यायेन स्यादित्येके । न तत्सर्वथाभिलाप्यं, वस्तुरूपस्यानभिलाप्यत्वादिति चान्ये । जीवादेर्वस्तुनोऽत्यन्तमर्थान्तरमेव तत्, प्रतिभासभेदाद् घटपटवत् । न पुनरस्तित्वनास्तित्वात्मकं वस्तु, धर्मर्मिसङ्करप्रसङ्गादिति चापरे । तान्प्रत्याचार्याः प्राहुः
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया ॥१९॥
विधेयमस्तित्वम्, प्रतिषेध्यं नास्तित्वम्, विधेयं च प्रतिषेध्यं च विधेयप्रतिषेध्ये, ते आत्मानौ स्वभावौ यस्य स विधेयप्रतिषेध्यात्मा, अर्थः सर्वो जीवादिरिति पक्षः । विशेष्यत्वादिति हेतुः, विशेष्य इति हेतुनिर्देशात्, गुरवो
- अष्टसहस्रीतात्पर्यविवरणम् भावः । तदाह-यत इत्यादि । बुद्ध्यारूढेन=कल्पितेन, बहि: सदसत्त्वं स्वलक्षणान्यव्यावृत्तिरूपम् । तदेवं परेषां भेदाभेदादितिरस्करणं बालोक्तितुल्यमित्याह भाष्यकृत्-तदसमीक्षितेत्यादि ॥१८॥
साध्यसाधनधर्मयो:=प्रतिषेध्याविनाभावित्वविशेषणत्वयोः । प्रकृतं पूर्वकारिकाद्वयप्रोक्तम्, द्वितीये तत्=विशेष्यं, तृतीये तत् =अस्तित्वं नास्तित्वं च । हेतुनिर्देशादिति हेतुगर्भविशेषणनिर्देशादित्यर्थः । तत्र दृष्टान्तमाह-गुरव इत्यादि, तत्रापि हि गुरव इति हेतुगर्भविशेषणमहिम्नैव गुरुत्वाद्राजमाषा न भक्षणीया इति लभ्यते, तद्वत्प्रकृते विशेष्य इति हेतुगर्भो विशेषणनिर्देशो द्रष्टव्य इत्यर्थः । साध्यस्याग्न्यादेर्धर्मत्वं हेतो

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450