Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८८
अष्टसहस्त्रीतात्पर्यविवरणम् भवतु तावदस्तित्वं जीवादौ नास्तित्वेनाविनाभावि, नास्तित्वं तु कथमस्तित्वाविनाभावि, खपुष्पादौ कथञ्चिदप्यस्तित्वासम्भवादिति मन्यमानान्प्रत्याहुः
नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि ।
विशेषणत्वाद्वैधर्म्यं यथाभेदविवक्षया ॥१८॥
कृतकत्वादौ हेतौ शब्दानित्यत्वादौ साधने सधर्मणा साधर्म्यणाविनाभावि विशेषणं विपक्षे वैधर्म्यमुदाहरणं प्रसिद्धं तावत्तज्जीवादावेकर्मिणि पररूपादिभिर्नास्तित्वं स्वरूपादिभिरस्तित्वेनाविनाभावि साधयत्येव, विशेषणत्वसाधनस्यानवद्यत्वात्, पक्षीकृते नास्तित्वे विशेषणत्वस्य भावादस्तित्ववत्, विपक्षे च स्वप्रतिषेध्याविनाभावरहिते क्वचिदप्यभावात्, तथा तस्य विशेषणत्वानुपपत्तेरित्यसिद्धविरुद्धानैकान्तिकत्वदोषाभावात्, दृष्टान्तस्य च साध्यसाधनवैकल्यादिदोषासम्भवात्, साधर्म्यस्येव हेतौ भेदविवक्षया, वैधर्म्यस्याभेदविवक्षयाविनाभावित्वनिश्चयात्, तत्र भेदविवक्षावदभेदविवक्षायाः परमार्थसद्वस्तुनिबन्धनत्वात् ।
[भेदाभेदविवक्षे अवस्तुनिमित्तके इति मन्यमाने दोषानारोपयन्ति जैनाचार्याः]
(भा०) भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोऽपि किं न स्यात् ? ।
शब्दानित्यत्वसाधने कृतकत्वादिहेतौ घटादिभिर्भेदविवक्षा गगनादिभिरभेदविवक्षा हि विपर्यासः । स च परैर्नेष्यते एव । तदिष्टौ शब्दनित्यत्वसाधनाद्धेतोविपर्यासः स्यात्, विरुद्धत्वोपपत्तेः । सोऽयं कृतकत्वादेः साधनस्याविरुद्धत्वमुपयंस्तत्र भेदाभेदविवक्षयोविपक्षेतरापेक्षयोर्वस्तुनिबन्धनत्वमुपगन्तुमर्हति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
ऽव्यवसायात्मन इत्यर्थः । निर्णयस्य=दर्शनोत्तरभाविनो विकल्पस्य ॥१७॥
नास्तित्वमित्यादिकारिका प्राग्वद् व्याख्येया, अभेदविवक्षया=अन्वयविवक्षया, व्यतिरेकव्याप्तिर्यथैकत्रान्वयव्याप्त्यविनाभाविनी तथा नास्तित्वमस्तित्वेनेत्यर्थः । विपक्षेतरापेक्षयोः वस्तुसद्भेदाभेदापेक्षयोरित्यर्थः । हेताविति साधर्म्यणाविनाभावीति शेषः । तथा

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450