Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि०१-का. १८]
३८९ (भा०) ततः समञ्जसमेतत्, यत्किञ्चिद्विशेषणं तत्सर्वमेकत्र प्रतिपक्षधर्माविनाभावि यथा वैधय॑मभेदविवक्षया हेतौ, तथा च नास्तित्वं विशेषणम्,
इत्यनुमानं, साध्यसद्भावे एव साधनस्य सद्भावनिश्चयात् । [वस्तुन्यस्तित्वधर्म एव वास्तविको न च नास्तित्वधर्म इति मन्यमाने दोषानाहुराचार्याः] (भा०) अन्यथा व्यवहारसङ्करप्रसङ्गात् ।
करभत्वस्य करभवद् दन्यपि सद्भावानुषङ्गात् दधित्वस्य च दनीव करभेऽपि प्रसक्तेः । दधि खादेति चोदितः करभमभिधावेत् करभवद्वा दध्न्यपि नाभिधावेत्, अदधित्वस्याकरभत्वस्य च क्वचिदप्यभावाद् इति प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः सङ्कीर्येत, सर्वस्य सर्वथा सद्भावात् । यदि पुनर्दनि स्वरूपेण दधित्वं न करभरूपेण करभे च स्वरूपेण करभत्वं न दधिरूपेण यतः प्रवृत्त्यादिव्यवहारसङ्करः प्रसज्येतेति मतं, तदा सिद्धं दधित्वमदधित्वेन प्रतिषेध्येनाविनाभावि करभत्वं चाकरभत्वाविनाभावि, तद्वत्तत्सर्वं विशेषणं स्वप्रतिषेध्येनाविनाभावि इति सिद्धान्यथानुपपत्तिः, विपक्षे बाधकसद्भावात् । [हेतोरन्यथानुपपत्तिसिद्धायां धर्ममिव्यवस्थाकल्पितैव अनुमानस्य कल्पितत्वात्
ततः कथं समञ्जसमित्यारेकायामुत्तरं] (भा० ) न हि स्वेच्छाप्रक्लृप्तधर्मर्मिव्यवस्थायां परमार्थावतार: स्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
च नास्तित्वं विशेषणमित्यस्तित्वेनाविनाभावीत्यर्थः । स्वरूपेणास्तित्वस्य पररूपेण नास्तित्वाविनाभावव्यतिरेके बाधकमाह-अन्यथेत्यादि । तदा सिद्धमिति ननु कथमेतत् ? यावता प्रवृत्तिविषयेऽनिष्टतावच्छेदकरूपवैशिष्ट्यज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वात्करभत्वाभावो दध्नि प्रवृत्त्यङ्गतयोपयुज्यताम्, न तु करभरूपेण दधित्वाभाव इति चेत्, न, अनिष्टतावच्छेदकरूपसार्यज्ञानस्यापि प्रवृत्तिप्रतिबन्धकत्वेन करभरूपेणादधित्वस्यापि दनि प्रवृत्त्यङ्गताया न्यायप्राप्तत्वात् । ननु च हेतोरन्यथानुपपत्तिसिद्धावपि धर्मधर्मिव्यवस्थायाः कल्पितत्वादनुमानस्यापि कल्पितत्वेन कथं सामञ्जस्यं स्यादिति आशङ्कायामाह-स्याद्वादसिद्धान्ती भाष्ये-न हि स्वेच्छेत्यादि तथा च सर्वसिद्धत्वाद्धर्मधर्मिभावो नाप्रामाणिक इति

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450