Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि० १-का. १९]
३९३
अष्टसहस्त्रीतात्पर्यविवरणम्
दाश्रयणादेव निरसनीयः, अस्तु वा सत्प्रतिपक्षोत्तीर्णेऽगमकत्वस्य कालविशेषघटितस्वरूपसम्बन्धाभाव एव, घटानयनदशायां भूतले घटाभावस्येवेति युक्तम् ।
अत्र चाऽहेतोरगमकतागमकत्वेन सदुत्तरत्वं, जात्यादीनां च स्वासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वादसदुत्तरत्वमिति विभागं वदन्ति तार्किकाः। न च विरुद्धत्वादिज्ञानादेव स्वानुमितेरिव परानुमितेरपि प्रतिबन्धे किमसाधकतानुमानेन ? यद्वचसि वाद्युक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ हि दूषणमात्रमुद्भाव्यं, न त्वन्यत् साधनीयमर्थान्तरापत्तेरिति वाच्यम्, परेण यामनुमितिमुद्दिश्य प्रयोगः कृतस्तत्प्रतिबन्धेन स्थापनायामसाधकतासाधनेन च द्विधा दूषणत्वव्यवस्थितेः, आद्यस्य दूषणमात्रज्ञानादुपपत्तावपि द्वितीयस्यालिङ्गत्वज्ञापनं विनाऽसम्भवात् । यद्यपि असाधकतानुमितिरनावश्यकी, तदभावेऽपि स्वपक्षसिद्धेस्तव्याघातकतया च परानुमितेः प्रतिबन्धकोपन्यास एवावश्यकः, तथापि दूषणत्वप्रकारान्तरापेक्षायां क्वाचित्कस्तदुपन्यासः सामयिक इति निगर्वः । अथ अगमकतासाधने नियमतः पञ्चावयवप्रयोगापेक्षा स्यात्, अन्यथा न्यूनत्वापत्तिरिति चेत्, न, दूषणस्यासाधकताव्याप्यत्वमङ्गीकृत्य कथेति तत्पक्षधर्मतामात्रस्यैवोद्भाव्यत्वात्, अन्यथाऽऽकाङ्किताधिकाभिधानेनार्थान्तरापत्तेः । अथ असाधकत्वव्याप्तिप्रतिसन्धानमगमकत्वेनातन्त्रम्, अनुमितिप्रतिबन्धकतावच्छेदकत्वरूपदूषणत्वविषयस्यैव तत्र तन्त्रत्वात्, न च अनुमितिप्रतिबन्धकतावच्छेदकमनमित्यभावनियतं यज्ज्ञानं तद्वत्त्वम्, तथा च यत्र विरुद्धत्वादिज्ञानं तत्रानुमित्यभाव इति व्याप्तिज्ञानध्रौव्यमिति वाच्यम्, अनुमित्यभावस्यासाधकतारूपत्वाभावात्, अनुमित्यभावप्रयोजकज्ञानविषयतावच्छेदकरूपस्यैव तत्त्वात्तद्व्याप्तेश्चाप्रतिसंहितत्वादिति चेत्, न, तद्रूपस्य विरुद्धत्वादिना सहचारधीध्रौव्येण व्याप्तिग्रहावश्यकत्वमित्यत्र तात्पर्यात् । अत एव साध्यनिश्चये सत्यनुमित्साधीनया पक्षतया तदनुमितिरिति ग्रान्थिकाः । हन्तैवं कृतकत्वेनानित्यत्वानुमानेऽपि व्याप्ति भिधेया, तस्या उभयसिद्धत्वादिति चेत्, न, कथादशायां समयविषयतया दूषणेष्वगमकताव्याप्त्युपस्थितिध्रौव्यात्, कृतकत्वेनानित्यत्वानुमाने तु तथानियमाभावात्तद्व्याप्तिमनङ्गीकृत्यापि कथासम्भवात् । यस्तु कथारम्भे बाधकस्यासाधकत्वव्याप्ति नाङ्गीकरोति, तं प्रति तद्दषणत्वं प्रसाध्य पञ्चावयवप्रयोगः कर्त्तव्य एव । तदव्याप्त्युपगमनियतसमयबन्धे तु न पञ्चावयवप्रयोगश्चारुतामञ्चतीति ।
वयं तु ब्रूमः-साधकत्वेऽसाधकत्वेऽन्यत्र वानुमेयेऽवयवप्रयोगः प्रतिपाद्यानुसारेणैव

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450