________________
३८८
अष्टसहस्त्रीतात्पर्यविवरणम् भवतु तावदस्तित्वं जीवादौ नास्तित्वेनाविनाभावि, नास्तित्वं तु कथमस्तित्वाविनाभावि, खपुष्पादौ कथञ्चिदप्यस्तित्वासम्भवादिति मन्यमानान्प्रत्याहुः
नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि ।
विशेषणत्वाद्वैधर्म्यं यथाभेदविवक्षया ॥१८॥
कृतकत्वादौ हेतौ शब्दानित्यत्वादौ साधने सधर्मणा साधर्म्यणाविनाभावि विशेषणं विपक्षे वैधर्म्यमुदाहरणं प्रसिद्धं तावत्तज्जीवादावेकर्मिणि पररूपादिभिर्नास्तित्वं स्वरूपादिभिरस्तित्वेनाविनाभावि साधयत्येव, विशेषणत्वसाधनस्यानवद्यत्वात्, पक्षीकृते नास्तित्वे विशेषणत्वस्य भावादस्तित्ववत्, विपक्षे च स्वप्रतिषेध्याविनाभावरहिते क्वचिदप्यभावात्, तथा तस्य विशेषणत्वानुपपत्तेरित्यसिद्धविरुद्धानैकान्तिकत्वदोषाभावात्, दृष्टान्तस्य च साध्यसाधनवैकल्यादिदोषासम्भवात्, साधर्म्यस्येव हेतौ भेदविवक्षया, वैधर्म्यस्याभेदविवक्षयाविनाभावित्वनिश्चयात्, तत्र भेदविवक्षावदभेदविवक्षायाः परमार्थसद्वस्तुनिबन्धनत्वात् ।
[भेदाभेदविवक्षे अवस्तुनिमित्तके इति मन्यमाने दोषानारोपयन्ति जैनाचार्याः]
(भा०) भेदाभेदविवक्षयोरवस्तुनिबन्धनत्वे विपर्यासोऽपि किं न स्यात् ? ।
शब्दानित्यत्वसाधने कृतकत्वादिहेतौ घटादिभिर्भेदविवक्षा गगनादिभिरभेदविवक्षा हि विपर्यासः । स च परैर्नेष्यते एव । तदिष्टौ शब्दनित्यत्वसाधनाद्धेतोविपर्यासः स्यात्, विरुद्धत्वोपपत्तेः । सोऽयं कृतकत्वादेः साधनस्याविरुद्धत्वमुपयंस्तत्र भेदाभेदविवक्षयोविपक्षेतरापेक्षयोर्वस्तुनिबन्धनत्वमुपगन्तुमर्हति ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
ऽव्यवसायात्मन इत्यर्थः । निर्णयस्य=दर्शनोत्तरभाविनो विकल्पस्य ॥१७॥
नास्तित्वमित्यादिकारिका प्राग्वद् व्याख्येया, अभेदविवक्षया=अन्वयविवक्षया, व्यतिरेकव्याप्तिर्यथैकत्रान्वयव्याप्त्यविनाभाविनी तथा नास्तित्वमस्तित्वेनेत्यर्थः । विपक्षेतरापेक्षयोः वस्तुसद्भेदाभेदापेक्षयोरित्यर्थः । हेताविति साधर्म्यणाविनाभावीति शेषः । तथा