________________
प्रथमो भागः [ परि० १ - का० १७ ]
३८७
संवृतेः स्वरूपेऽनेकान्तात्मकत्वं, न तु ततोऽन्येषां भावानामिति विभावयि– तुमशक्तेः । ततो न स्वलक्षणमेवान्यापोहः सम्भवति येन खपुष्पादयः प्रमेयाः स्युः ।
( भा० ) यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात्, निर्णयस्य भावस्वभावासंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदादिदमित्थमेवेति स्वयमेकान्तानुपपत्तेः ।
सोऽयं चक्षुरादिज्ञानाद्वस्तुतत्त्वमध्यवस्यन्सकलविकल्पाध्यवसेयामन्यव्यावृत्तिं सर्वथानात्मिकामाचक्षाणः कथमिदमेव वस्तुतत्त्वमित्थमेवेति वा स्वयं प्रतिपद्येतान्यं वा प्रतिपादयेदिति सविस्मयं नश्चेतः ।
[प्रमेयत्वादिहेतौ वैधर्म्यं विद्यते एवेति जैनाचार्याः समर्थयन्ति ]
(भा०) अतोऽयं भावः स्वभावभेदान्विधिप्रतिषेधविषयान्बिभ्राणः प्रत्यक्षेतरप्रमाणसमधिगतलक्षणः प्रतीयेत
प्रमेयः, खपुष्पादयस्त्वप्रमेया इति प्रमेयत्वादिहेतावपि व्यतिरेको विद्यते एव । सर्वस्य परिणामित्वादौ साध्ये सपक्षेऽन्वयो न सम्भवत्येवेति चेत्, न अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत् । न हि दृष्टान्तधर्मिण्येव साधर्म्यं वैधर्म्यं वा हेतोः प्रतिपत्तव्यमिति नियमो युक्तः, सर्वस्य क्षणिकत्वादिसाधने सत्त्वादेरहेतुत्वप्रसङ्गात् । यतश्चैवं सर्वत्र हेतौ साधर्म्यं वैधर्म्येणाविनाभावि प्रसिद्धमुदाहरणम् ।
( भा० ) तस्माद्यद्विशेषणं तत्प्रतिषेध्याविनाभावि क्वचिद्धर्मिणि, यथा साधर्म्यं भेदविवक्षया कृतकत्वादौ, विशेषणं चास्तित्वं, ततः प्रतिषेध्यधर्मप्रतिबन्धि
इत्यनुमानमनवद्यमवतिष्ठते, हेतोरसिद्धताद्यनुपपत्तेः साध्यसाधनधर्मवैकल्याभावाच्च निदर्शनस्य प्रत्यक्षादिविरोधाभावाच्च पक्षस्येति प्रतिपत्तव्यम् ||१७||
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वभावापर्यनुयोज्यताया दुर्वचत्वादिति भावः । प्रमेयाः स्युः इत्यनन्तरमभावत्वेनेति शेषः । एतदन्यतः=एतस्मादन्यतः । निर्व्यवसायात्मकस्येति अतद्व्यावृत्त्यनवगाहितया