________________
३८६
अष्टसहस्त्रीतात्पर्यविवरणम् मानमाकारं दर्शयतीति युक्तं वक्तुं, नान्यथा, अतिप्रसङ्गात् । यदि पुनरनाद्यविद्योदयादखिलजनस्यासहायरूपानुपलब्धिर्जाततैमिरिकस्यैकचन्द्रानुपलब्धिवदिति मतं
तदा
गुणानां सुमहद्रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥ [प्रमाणवातिकालङ्कार-४५७] सर्वं पुरुष एवेदं नेह नानास्ति किञ्चन ।
आरामं तस्य पश्यन्ति न तं कश्चन पश्यति ॥ [ इत्यपि किन्न स्यात् ? सर्वथाप्यविशेषात् ।
(भा०) तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासान्बिभ्रती स्वयमनेकरूपतां प्रतिक्षिपन्तं व्यवस्थापयति,
तामन्तरेण सामान्यादिव्यवहारनिर्भाससंवृत्यनुपपत्तेः ।
(भा०) तद्वद्भावान्तराणामनेकान्तात्मकत्वे वास्तवी साधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानन्तं प्रतिक्षिपत्येव ।
- अष्टसहस्रीतात्पर्यविवरणम्
आदर्शयति संवृतिरिति शेषः । मुग्धायते इन्द्रजालायते । गुणानामिति गुणानां= सत्त्वरजस्तमसाम्, सुमहद्=व्यापकं साम्यावस्थाख्यम्, रूपं न दृष्टिपथमृच्छतिन दर्शनकर्मी भवति, तद्व्याप्तचक्षुर्वृत्त्ययोगात्, यच्च दृष्टिपथप्राप्तं ग्रामारामादि, तद्विकारित्वान्मायेव= इन्द्रजालमिव, सुतुच्छकं बाढं मिथ्येति साङ्ख्यमते व्याख्यानम् । वेदान्तिमते तु गुणानां नामरूपाख्यानाम्, सुमहत्=सर्वाधिष्ठानत्वेन महत्तरम्, रूपम्= अस्तित्वभासमानत्वप्रियत्वोपलक्षितमखण्डं ब्रह्म, न दृश्यतामायाति, वृत्तिव्याप्यत्वेऽपि तस्य फलाव्याप्यत्वादिति व्याख्येयं पूर्वार्द्धम्, उत्तरार्द्ध प्राग्वत् । आराम=भेदप्रपञ्चम्, तम्= अखण्डं पुरुषम् ।
व्यवहारनिर्भासान् व्यवहारनियामकान् भेदान्, व्यवस्थापयति=विरुद्धत्वेनावस्थापयति निराकरोतीत्यर्थः । तामन्तरेण अनेकरूपतां विना, सामान्यादिव्यवहारनिर्भासभृतः संवृतेरनुपपत्तेरिति योजनीयम् । संवृतेश्चानेकात्मकत्वेऽभ्युपगते तदृष्टान्तेन भावानां तदनिवारितमेवेत्याह-तद्वदिति । अशक्तेरिति अर्थक्रियाकारित्वे संवृतेमिथ्यात्वेनानेक