________________
प्रथमो भाग: [ परि०१-का० १७]
३८५ विप्रतिषिध्येत । शक्यं हि वक्तुं-क्रमवर्तीनि कारणानि तत्तन्निर्वर्तनात्मकानीति नित्यं स्वभावं न वै जहाति क्षणिकसामग्रीसन्निपतितैकतमवत् । तदेतत्तदा तत्तत्कर्तुं समर्थमेकं स्वभावमविचलितं बिभ्राणं सहकारिकारणानि स्वभावस्याभेदकानि नानाकार्यनिबन्धनानि कादाचित्कानि प्रतीक्षते इति ।
न चैवं वचने विषममुदाहरणं, क्षित्युदकबीजातपादिसामग्र्यामन्त्यक्षणप्राप्तायां सन्निपतितस्यैकतमस्य कारणस्य शेषेषु कारणेषु यवाङ्करादिकार्यनिर्वर्तनात्मकेषु सत्स्वपि स्वभावाभेदस्य क्षणिकवादिनः सिद्धत्वात् ।।
[सर्वेऽपि पदार्था विधिनिषेधधर्माभ्यां सम्बद्धाः सन्ति, इति जैनाचार्याः कथयन्ति]
(भा०) तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिबद्धा न प्रतिबन्धमतिवर्तन्ते, वस्तुत एव । ततो न संवृतिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं ।
विधिप्रतिषेधसम्बन्धशून्यस्य भेदस्य स्वलक्षणलक्षणस्य साक्षादध्यक्षतोऽनुपलक्षणात् तथानुमानादप्यप्रतिपत्तेविधेः प्रतिषेधस्य चापह्नवे व्यवहाराघटनात्, संवृतेस्तमावृत्त्य स्थितिविरोधात्, परमार्थत एव भावस्यानेकस्वभावस्य प्रतीतेः ।
(भा०) तदनेकस्वभावाभावे विनिर्भासासम्भवादात्मनि परत्र चासम्भविनमाकारमादर्शयतीति मुग्धायते सर्वत्रासहायरूपानुपलब्धेः । जातुचिन्निरंशरूपोलब्धौ हि नानारूपोपलब्धिः संवृतिरात्मनि परस्मिंश्चाविद्य
- अष्टसहस्रीतात्पर्यविवरणम् त्यादिना । कारणानि=सहकारिकारणानि, तत्तन्निवर्त्तनात्मकानि=तत्तत्कार्योत्पादनस्वभावानि । इष्टापत्तिमाशङ्क्याह-न चैवमिति अविषममित्यकारप्रश्लेषेण व्याख्येयम् । स्वभावभेदस्येति' कुशूलनिहितबीजादङ्करोन्मुखबीजस्य क्षणिकत्वादिना भेदाभ्युपगमादित्यर्थः । प्रतिबन्धम्=अविनाभावं वस्तुत:=परमार्थतः, भेदं स्वलक्षणं निरंशम् । तं स्वलक्षणाख्यं भेदम् । तदनेकस्वभावाभावे तस्य वस्तुनोऽनेकस्वभावानभ्युपगमे, विनिर्भाससम्भवात्=सम्भवद्विनि सबलात्, आत्मनि परत्र च=विधौ प्रतिषेधे च,
१. स्वभावाभेदस्य इति अष्टसहस्रीसम्मतः पाठः । २. विनिर्भासासम्भवाद् इति अष्टसहस्रीसम्मतः पाठः ।