________________
३८४
अष्टसहस्त्रीतात्पर्यविवरणम्
धानव्यवहारप्रसिद्धेः । क्वचित्पदार्थे ऽनिन्द्र स्वभावेऽपीन्द्रशब्दवाच्यत्वशक्तिसद्भावाद्व्यवहर्तृसङ्केतविशेषादिन्द्राभिधानप्रत्ययविशेषसिद्धेर्वस्तुस्वभावभेदनिबन्धन एव सङ्केतविशेष इति न तदभावे भवितुमुत्सहते, यतः प्रत्ययविशेषः स्यात् । कथमन्यथा खपुष्पवत्खेऽपि नास्तीति प्रत्ययो न भवेत् ? खवद्वा खपुष्पेऽप्यस्तीति प्रत्ययः कुतो न स्यात् ? तयोरन्यतरत्रोभावपि प्रत्ययौ कुतो न स्याताम् ? सङ्केतविशेषस्य सर्वथा वस्तुस्वभावभेदानपेक्षस्य सम्भवात् । प्रतिनियतश्च विधिनियमप्रत्ययविशेषः सकलबाधकविकलः संलक्ष्यते ।
( भा० ) ततो यावन्ति पररूपाणि प्रत्येकं तावन्तस्ततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः ।
स्वलक्षणमेवान्यापोह इति व्यवस्थापयितुमशक्तेः, तस्य सम्बन्ध्यन्तरापेक्षत्वात् । न च सम्बन्ध्यन्तराणि स्वलक्षणस्य स्वरूपभूतान्येव, तेषां पररूपत्वादन्यथा ततः परावृत्तेरनुपपत्तेः । पररूपाण्यपि,
( भा० ) यदि सम्बन्ध्यन्तराणि भावस्वभावभेदकानि न स्युस्तदा नित्यत्वेऽपि कस्यचित्सम्बन्ध्यन्तरेषु कादाचित्केषु क्रमशोऽर्थक्रिया न वै
अष्टसहस्त्रीतात्पर्यविवरणम्
एवं सर्वत्र नानार्थत्वापत्तिः, इष्टत्वाद्, व्यवहारविशेषस्य च कोशादिनियन्त्रितत्वेनानतिप्रसङ्गात्, अत एव न लक्षणोच्छेदः कोशादिनियन्त्रितशक्त्यभावे तदवकाशस्याविरुद्धत्वादिति द्रष्टव्यम् । पररूपाणीति परत्वापादकानीत्यर्थः, तेन पररूपावच्छिन्नाभाववद् व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावा अपि सङ्गृहीता भवन्ति । स्वभावभेदा इति भाववदभावस्य स्वभावत्वात्तस्य च प्रतियोगितावच्छेदकरूपसम्बन्धादिभेदेन भिन्नत्वादित्यर्थः । `यत्तु पररूपावच्छिन्नाभावो व्यधिकरणसम्बन्धावच्छिन्नाभावेनैव गतार्थ इति भवदेवमतम्, तद् गतार्थमेव, विनिगमकाभावात्प्रतीतिशरणप्रथमकल्पनाया उभयत्र तौल्यात्, भूतले घटत्वेन पटो नास्ति न तु घट इत्यस्यायोग्यतापत्तेश्च, घटवत्यपि घटत्वसम्बन्धेन तदभावाक्षतेरित्यधिकं लतायाम् । अधिकरणस्वरूपाभावैकान्तवादं सौगतस्य निरस्यति-स्वलक्षणमेवेत्यादि तस्य = अन्यापोहस्य, सम्बन्ध्यन्तरापेक्षत्वात् = सम्बन्ध्यन्तरनिरूपणाधीननिरूपणत्वात्, तथा च सापेक्षनिरपेक्षत्वाभ्यां भेद आवश्यक इति भावः । सम्बन्ध्यन्तराणां वस्तुस्वभावाभेदकत्वे क्षणिकत्वसाधकमूलयुक्तिविरोध इत्याह-यदी -