Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भाग: [ परि०१-का० १७]
३८५ विप्रतिषिध्येत । शक्यं हि वक्तुं-क्रमवर्तीनि कारणानि तत्तन्निर्वर्तनात्मकानीति नित्यं स्वभावं न वै जहाति क्षणिकसामग्रीसन्निपतितैकतमवत् । तदेतत्तदा तत्तत्कर्तुं समर्थमेकं स्वभावमविचलितं बिभ्राणं सहकारिकारणानि स्वभावस्याभेदकानि नानाकार्यनिबन्धनानि कादाचित्कानि प्रतीक्षते इति ।
न चैवं वचने विषममुदाहरणं, क्षित्युदकबीजातपादिसामग्र्यामन्त्यक्षणप्राप्तायां सन्निपतितस्यैकतमस्य कारणस्य शेषेषु कारणेषु यवाङ्करादिकार्यनिर्वर्तनात्मकेषु सत्स्वपि स्वभावाभेदस्य क्षणिकवादिनः सिद्धत्वात् ।।
[सर्वेऽपि पदार्था विधिनिषेधधर्माभ्यां सम्बद्धाः सन्ति, इति जैनाचार्याः कथयन्ति]
(भा०) तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिबद्धा न प्रतिबन्धमतिवर्तन्ते, वस्तुत एव । ततो न संवृतिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं ।
विधिप्रतिषेधसम्बन्धशून्यस्य भेदस्य स्वलक्षणलक्षणस्य साक्षादध्यक्षतोऽनुपलक्षणात् तथानुमानादप्यप्रतिपत्तेविधेः प्रतिषेधस्य चापह्नवे व्यवहाराघटनात्, संवृतेस्तमावृत्त्य स्थितिविरोधात्, परमार्थत एव भावस्यानेकस्वभावस्य प्रतीतेः ।
(भा०) तदनेकस्वभावाभावे विनिर्भासासम्भवादात्मनि परत्र चासम्भविनमाकारमादर्शयतीति मुग्धायते सर्वत्रासहायरूपानुपलब्धेः । जातुचिन्निरंशरूपोलब्धौ हि नानारूपोपलब्धिः संवृतिरात्मनि परस्मिंश्चाविद्य
- अष्टसहस्रीतात्पर्यविवरणम् त्यादिना । कारणानि=सहकारिकारणानि, तत्तन्निवर्त्तनात्मकानि=तत्तत्कार्योत्पादनस्वभावानि । इष्टापत्तिमाशङ्क्याह-न चैवमिति अविषममित्यकारप्रश्लेषेण व्याख्येयम् । स्वभावभेदस्येति' कुशूलनिहितबीजादङ्करोन्मुखबीजस्य क्षणिकत्वादिना भेदाभ्युपगमादित्यर्थः । प्रतिबन्धम्=अविनाभावं वस्तुत:=परमार्थतः, भेदं स्वलक्षणं निरंशम् । तं स्वलक्षणाख्यं भेदम् । तदनेकस्वभावाभावे तस्य वस्तुनोऽनेकस्वभावानभ्युपगमे, विनिर्भाससम्भवात्=सम्भवद्विनि सबलात्, आत्मनि परत्र च=विधौ प्रतिषेधे च,
१. स्वभावाभेदस्य इति अष्टसहस्रीसम्मतः पाठः । २. विनिर्भासासम्भवाद् इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450