Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि. १-का. १७]
३८३ (भा०) न च स्वलक्षणमेवान्यापोहः सर्वथा विधिनियमयोरेकतानत्वासम्भवात् ।
पुष्परहितं खमेव खे पुष्पाभावः, शशादय एव च विषाणरहिताः शशादिषु विषाणाभाव इत्येकविषयौ खशशादितत्पुष्पविषाणविधिनियमौ सम्भवत एवेति चेत्, न गगनशशादीनां भावाभावस्वभावभेदाद्विधिनियमोपलब्धेश्च, अन्यथानुभवाभावात् । शब्दविकल्पविशेषात्सङ्केतविशेषापेक्षादेकत्र विषये विधिनियमयोः सम्भव इति चेत्, न, सङ्केतविशेषस्य वस्तुस्वभावविशेषनिबन्धनत्वात् ।
(भा०) तत्स्वभावभेदाभावे च सङ्केतविशेषानुपपत्तेरभिधानप्रत्यय विशेषोऽपि मा भूत्तदन्यतरवत् ।
नन्वनिन्द्रस्वभावेऽपि पदार्थे व्यवहर्तृसङ्केतविशेषादिन्द्राभिधानप्रत्ययविशेषदर्शनान्न वस्तुस्वभावभेदनिबन्धनः सङ्केतविशेषः सिद्धो यतो वस्तुस्वभावभेदाभावे सङ्केतविशेषानुपपत्तिः, ततोऽभिधानप्रत्ययविशेषश्च न स्यात्, खमस्ति, तत्पुष्पं नास्तीति, तस्यानादिवासनोद्भूतविकल्पपरिनिष्ठितत्वात्, इति कश्चित् ।
[सर्वे शब्दाः सर्वानर्थान् प्रतिपादयितुं शक्नुवन्तीति जैनाचार्या ब्रुवन्ति]
सोऽप्यननुभूतवस्तुस्वभावः, शब्दस्य सर्वार्थप्रतिपादनशक्तिवैचित्र्यसिद्धेः, पदार्थस्य च सर्वस्य सर्वशब्दवाच्यत्वशक्तिनानात्वात् प्रधानगुणभावादभि
अष्टसहस्रीतात्पर्यविवरणम्
सदित्यादेर्वाक्याद्वैज्ञानिकसम्बन्धेन कथञ्चिद्विशिष्टे वैशिष्ट्यमिति रीत्या बोधोपपत्तावपि तस्याश्रयाश्रयिभावसम्बन्धेन भ्रमत्वध्रौव्यात्, भ्रमस्य च वस्त्वसाधकत्वात्, वस्तुतः खवृत्तित्वाभाववत् पुष्पमित्येव तत्तात्पर्यादिति भावः । आकाशाद्यात्मकस्वलक्षणं खपुष्पाद्यभाव इति न प्रतियोगिनः प्रमेयत्वव्याघात इति सौगतमतमाशङ्कते-न च स्वलक्षणमेवेत्यादि । एकतानत्वाऽसम्भवाद् =एकाश्रयत्वासम्भवात्, तथा चास्य विकल्पस्य पारम्पर्येणापि स्वलक्षणाविषयत्वान्न प्रामाण्यं भ्रमाच्च न वस्तुसिद्धिरित्युक्तं भवति, विधिनियमौ= भावाभावौ । खमस्ति तत्पुष्पं च नास्तीति निषेध्यप्रत्ययविशेषाकारप्रदर्शनम् । तस्यानादीत्यादि अनेन वस्तुस्वभावभेदनिबन्धनत्वनिषेधो दृढीकृतः । प्रधानगुणभावादिति इन्द्रशब्दस्येन्द्रे प्रधानभावेन प्रवृत्तिरनिन्द्रे च गुणभावेनेत्यर्थः । न च

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450