Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३८०
अष्टसहस्त्रीतात्पर्यविवरणम् अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया ॥१७॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
यद्वा व्यञ्जनपर्याये=व्यञ्जनपर्यायग्राहिणि शुद्धशब्दनये एवंभूताख्ये देशप्रदेशकल्पनारहिताखण्डवस्त्वभ्युपगमपरे देशाश्रितोत्तरभङ्गचतुष्टयायोगादाद्येषु त्रिष्ववस्थितेषु एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणमिति न्यायेन पदज्ञानोपस्थितानामर्थानामिवार्थज्ञानोपस्थितानां पदानामपि शाब्दबोधप्रवेशध्रौव्येऽवक्तव्यत्वभङ्गस्य मूलत एव लोपात् सविकल्पो =व्यतिरेकसहितो निर्विकल्पश्च तद्रहितो वचनमार्ग इत्येवमाद्यभङ्गद्वयमेवावशिष्यत इति व्याख्येयम् ॥२॥
यद्वा व्यञ्जनपर्याये= विशेषापेक्षया स्थूलव्यञ्जनपर्यायग्राहिणि व्यवहारकृतभेदसङ्कोचपरे सङ्ग्रहनये, सविकल्पो निर्विकल्पश्चेत्याद्यभङ्गद्वयात्मक एव वचनमार्गः, यैरुपाधिभिरवक्तव्यं तैरसत्त्वस्यैवाश्रयणात, इत्थमेव विरुद्धघटत्वपटत्वाभ्यामभावस्य केवलान्वयित्वप्रवादोपपत्तेः । तथा जिज्ञापयिषया गुरोरपि शिष्यं प्रति तृतीयभङ्गस्थाने द्वितीयभङ्गस्यैव प्रयोगार्हत्वात्, आद्यभङ्गे सामान्यबुबोधयिषारूपतया भङ्गद्वय एव वाक्यपर्याप्तौ च सञ्जिघृक्षारूपतया वक्त्रभिप्रायात्मकसङ्ग्रहव्यापारद्वैविध्योपपत्तेर्महावाक्यावान्तरवाक्यरूपनिमित्तभेदात् देशाश्रिता भङ्गा अपि चात्र देशिनिष्ठतया सङ्ग्राह्याः, अन्यथैकवचनबहुवचनादिनाऽऽधिक्यापत्तेरिति सर्वमनवद्यम् ॥३॥
मतद्वयेऽपि व्याख्यातां, सप्तभङ्गीमिमां मया । बुधाः ! सुधावदास्वाद्य, सन्तु सौहित्यशालिनः ॥ अमुष्मिन्नेतावत्यखिलनयसम्मर्दगहने, महातर्के कस्य प्रभवति परिच्छेदधिषणा । तथाप्यन्तः श्रीमन्नयविजयविज्ञांहिभजने, न भग्ना भक्तिश्चेत् कथय किमसाध्यं मम सखे ! ॥२॥ [ शिखरिणी]
॥ सप्तभङ्गीविमर्शः पूर्णः ॥ अथ प्रकृतं-अस्तित्वमिति अस्तित्वं प्रतिषेध्येन= नास्तित्वेन, एकधर्मिण्यविनाभावीति साध्यम्, एककालेऽविनाभावेन सिद्धसाधनवारणार्थमेकधर्मिणीति, विशेषणत्वादिति हेतुः, अस्तित्वनास्तित्वोभयघटितधर्मिविशेषणत्वादित्यर्थः । अन्यथा

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450