________________
३८०
अष्टसहस्त्रीतात्पर्यविवरणम् अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया ॥१७॥
- अष्टसहस्त्रीतात्पर्यविवरणम्
यद्वा व्यञ्जनपर्याये=व्यञ्जनपर्यायग्राहिणि शुद्धशब्दनये एवंभूताख्ये देशप्रदेशकल्पनारहिताखण्डवस्त्वभ्युपगमपरे देशाश्रितोत्तरभङ्गचतुष्टयायोगादाद्येषु त्रिष्ववस्थितेषु एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणमिति न्यायेन पदज्ञानोपस्थितानामर्थानामिवार्थज्ञानोपस्थितानां पदानामपि शाब्दबोधप्रवेशध्रौव्येऽवक्तव्यत्वभङ्गस्य मूलत एव लोपात् सविकल्पो =व्यतिरेकसहितो निर्विकल्पश्च तद्रहितो वचनमार्ग इत्येवमाद्यभङ्गद्वयमेवावशिष्यत इति व्याख्येयम् ॥२॥
यद्वा व्यञ्जनपर्याये= विशेषापेक्षया स्थूलव्यञ्जनपर्यायग्राहिणि व्यवहारकृतभेदसङ्कोचपरे सङ्ग्रहनये, सविकल्पो निर्विकल्पश्चेत्याद्यभङ्गद्वयात्मक एव वचनमार्गः, यैरुपाधिभिरवक्तव्यं तैरसत्त्वस्यैवाश्रयणात, इत्थमेव विरुद्धघटत्वपटत्वाभ्यामभावस्य केवलान्वयित्वप्रवादोपपत्तेः । तथा जिज्ञापयिषया गुरोरपि शिष्यं प्रति तृतीयभङ्गस्थाने द्वितीयभङ्गस्यैव प्रयोगार्हत्वात्, आद्यभङ्गे सामान्यबुबोधयिषारूपतया भङ्गद्वय एव वाक्यपर्याप्तौ च सञ्जिघृक्षारूपतया वक्त्रभिप्रायात्मकसङ्ग्रहव्यापारद्वैविध्योपपत्तेर्महावाक्यावान्तरवाक्यरूपनिमित्तभेदात् देशाश्रिता भङ्गा अपि चात्र देशिनिष्ठतया सङ्ग्राह्याः, अन्यथैकवचनबहुवचनादिनाऽऽधिक्यापत्तेरिति सर्वमनवद्यम् ॥३॥
मतद्वयेऽपि व्याख्यातां, सप्तभङ्गीमिमां मया । बुधाः ! सुधावदास्वाद्य, सन्तु सौहित्यशालिनः ॥ अमुष्मिन्नेतावत्यखिलनयसम्मर्दगहने, महातर्के कस्य प्रभवति परिच्छेदधिषणा । तथाप्यन्तः श्रीमन्नयविजयविज्ञांहिभजने, न भग्ना भक्तिश्चेत् कथय किमसाध्यं मम सखे ! ॥२॥ [ शिखरिणी]
॥ सप्तभङ्गीविमर्शः पूर्णः ॥ अथ प्रकृतं-अस्तित्वमिति अस्तित्वं प्रतिषेध्येन= नास्तित्वेन, एकधर्मिण्यविनाभावीति साध्यम्, एककालेऽविनाभावेन सिद्धसाधनवारणार्थमेकधर्मिणीति, विशेषणत्वादिति हेतुः, अस्तित्वनास्तित्वोभयघटितधर्मिविशेषणत्वादित्यर्थः । अन्यथा