________________
प्रथमो भागः [परि०१-का. १७]
३८१ एको धर्मी जीवादिः । तत्रास्तित्वं नास्तित्वेन प्रतिषेध्येनाविनाभावि, न पुनर्भिन्नाधिकरणं, विशेषणत्वात् । यथा हेतौ साधर्म्य वैधhण भेदविवक्षया सर्वेषां हेतुवादिनां क्वचिदनुमानप्रयोगे प्रसिद्धम् ।
[अन्वयहेतुर्व्यतिरेकेण सहाविनाभावी अस्ति न वास्य विचारः] सर्वस्य नित्यत्वानित्यत्वादिसाधने हेतौ साधर्म्यस्य व्यतिरेकाविनाभाविनोऽसम्भवादयुक्तमुदाहरणमिति चेत्, न तत्रापि तदुभयसद्भावात् । तथा हि
(भा० ) सर्वमित्थमनित्थं वेति प्रतिज्ञयाभिप्रेत्य वा प्रमेयत्वादिहेतूपादानेऽपि व्यतिरेकोऽस्त्येव, प्रमेयत्वस्य वस्तुधर्मत्वात् ।।
परिणामी जीवः शब्दादिर्वा नापरिणामीति वा, सर्वं चेतनमचेतनं वा विवादापन्नमित्थमनित्थं वा प्रतिज्ञाप्रयोगवादी प्रतिपाद्यानुरोधतः प्रतिज्ञाय, सौगतप्रतिपाद्याशयतोऽभिप्रेत्य वा प्रमेयत्वात् सत्त्वाद्वस्तुत्वादर्थक्रियाकारित्वादित्यादिहेतूनामुपादानेऽपि वादिप्रतिवादिप्रसिद्धेऽर्थेऽन्वयवत्खपुष्पादौ साध्यधर्मनिवृत्तौ साधनधर्मनिवृत्तिलक्षणो व्यतिरेकोऽस्त्येव ।
[गगनकुसुमादयाः प्रमेयाः सन्ति न वेत्यस्य विचारः] (भा०) खपुष्पादयोऽपि तत्र व्यवहारमिच्छता प्रमेयाः प्रतिपत्तव्या इति न किञ्चित्प्रमाणं प्रमेयाभावस्यापि तथाभावानुषनेणाव्यवस्थाप्रसङ्गात् । न चैतद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् । न हि स्वलक्षणस्यानिर्देश्यस्याप्यनिर्देश्यशब्देन निर्देशे विरोधोऽस्ति । नापि
- अष्टसहस्त्रीतात्पर्यविवरणम् नीलादावुत्पलादिविशेषणे चैतन्ये च जीवविशेषणेऽनीलाचैतन्याविनाभावस्य धर्मिण्यप्रसिद्ध्या लोकदृष्ट्या व्यभिचारस्य स्पष्टत्वात्पररूपेण तदविनाभावस्य च साध्यसमत्वादिति द्रष्टव्यम् । यत् स्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र तेनाविनाभावि, यथा अन्वयव्यतिरेकव्याप्तिद्वयघटितव्याप्यविशेषणमन्वयव्याप्तिरूपं साधर्म्य व्यतिरेकव्याप्तिरूपवैधhणाविनाभावीति दृष्टान्तप्रदर्शनम् । भेदविवक्षयेति साधोपन्यासनियमार्थम्, बहिर्व्याप्तिरूपभेदविवक्षया हि साधर्म्यमुपन्यस्यते, अन्तर्व्याप्तिरूपाभेदविवक्षया तु वैधर्म्यमिति । भाष्ये व्यतिरेकोऽस्त्येवेति तथा चैतन्नये केवलान्वयी नास्त्येवेति भावः ।