________________
३८२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रत्यक्षं कल्पनापोढमपि कल्पनापोढत्वेन कल्पयतः किञ्चिद्विरुध्यते, सर्वथा तद्व्यवहारापह्नवप्रसङ्गात् । तथैव खपुष्पादयोऽप्रमेया इति व्यवहरतोऽपि न तेषामप्रमेयत्वं विरुध्यते, तत्प्रमितौ प्रमाणाभावात्प्रमेयाभाववत् । तदभावेऽपि खपुष्पादीनां प्रमेयत्वे प्रमेयाभावस्यापि प्रमेयत्वानुषङ्गः । तथा च प्रमेयतदभावव्यवस्था कथमास्थीयेत ? । एतेन खपुष्पादयः प्रमेयाः शब्दविकल्पविषयत्वाद् घटदिवदित्यनुमानं प्रत्युक्तं, हेतोः प्रमेयाभावेन व्यभिचारात् । प्रत्यक्षानुमानाभ्यां प्रमीयमाणत्वात्प्रमेयाः खपुष्पादय इति चेत्, न, असिद्धत्वात्साधनस्य तथा हि- ते न प्रत्यक्षेण प्रमीयमाणाः, तत्र स्वाकारानर्पकत्वात् । नाप्यनुमानेन, स्वभावकार्यप्रतिबन्धाभावात् । स्वभावेन केनचित्तेषां प्रतिबन्धे निःस्वभावत्वविरोधात्, कार्येण च प्रतिबन्धेऽनर्थक्रियाकारित्वव्याघातात् सन्तः खपुष्पादयो व्यवह्रियेरन् ।
(भा०) दर्शने स्वाकारमनर्पयता स्वभावकार्यप्रतिबन्धाभावे प्रमेयत्वं प्रमाणान्तरमवश्यमाकर्षति । ततो विप्रतिषिद्धमेतत्,
खपुष्पादीनां प्रमेयत्वं, प्रमाणद्वयनियमविरोधात् । न च प्रमाणान्तरेणापि प्रमीयमाणास्ते, प्रमाणविषयत्वधर्मस्यानाश्रयत्वात् । अन्यथा वस्तुत्वापत्तेः सदसद्व्यवस्थानुपपत्तेस्तद्व्यवहाराभावः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
तथैवेति अप्रमेयत्वव्यवहारस्य प्रमाणजन्यज्ञानविषयत्वरूपप्रमेयत्वासाधकत्वादेवेत्यर्थः । न च व्यवहारेण ज्ञेयत्वसिद्धौ प्रमेयत्वसिद्धिध्रौव्यम्, एतन्नये ज्ञेयत्वस्य प्रमेयत्वाव्याप्यत्वात्, अनादिविपरीतवासनाजन्यविकल्पविषये व्यभिचारादिति । सन्तः खपुष्पादयो व्यवहियेरन्निति खपुष्पादिषु सत्त्वव्यवहारः प्रसज्येतेति भावः । विप्रतिषिद्धमेतदिति भाष्यप्रतीके किमित्याकाङ्क्षायामाह वृत्तिकृत्-खपुष्पादीनां प्रमेयत्वमिति खपुष्पं प्रमेयं चेति वचनं परस्परविरुद्धमित्यर्थः । कस्मादित्याह-प्रमाणद्वयनियमविरोधादिति । तर्हि प्रमाणान्तरेण तेषु प्रमेयत्वं सेत्स्यतीत्याशङ्कायामाह-न चेत्यादि न च 'अत्यन्तासत्यपीत्यादिश्रीहर्षोक्तरीत्या खपुष्पादावसत्त्वादिना शाब्दप्रमाविषयत्वाविरोधः, अवस्तुनि तत्सम्बन्धायोगात्, खपुष्पम
१. नैवं प्रतीतिरेव न स्यादिति चेत्, न, शाब्द्याः प्रतीतेः सम्भवात् । आकाङ्क्षादिमद्भिः पदैः प्रतिस्वं संसर्गबोधात् 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि' [श्लो० वा० चोदनासूत्र-६] खण्डनखण्डखाद्यम् चतुर्थपरिच्छेदः भावलक्षणखण्डनम् ।