Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३७८
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्रीतात्पर्यविवरणम्
न चावक्तव्यत्ववद्वक्तव्यत्वेनाष्टमेन भवितव्यम्, सप्रतिपक्षमौलभङ्गजिज्ञासामूलजिज्ञासाविषयत्वेनावक्तव्यत्वाश्रयणेऽपि तद्विपर्ययेण वक्तव्यत्वानाश्रयणात्, अत एवावक्तव्यत्वसप्तभङ्ग्यामपि मौलभङ्गद्वयोत्थापिताकाङ्क्षाविषयस्यावक्तव्यत्वस्यान्यस्यैव तृतीयभङ्गे प्रवेशान्न न्यूनत्वमिति वदन्ति, तेन व्यवस्थितः सप्तविधो वचनमार्गः ।
अत्र नयविभागप्रदर्शनार्थमाह
एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए।
वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो य ॥ [का० १.४१] एवं उक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथः अर्थपर्याये=अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे भवति । तत्र प्रथमः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहिणि, तृतीयपक्ष ऋजुसूत्रे सूक्ष्मवर्तमानक्षणग्राहिणि, एकदोभयार्पणाया वर्तमानक्षणनियतत्वात्, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेषु । व्यञ्जनपर्याये विषयिलक्षणया शब्दनये सविकल्प: साम्प्रताख्यभेदे, पर्यायशब्दवाच्यताविकल्पसद्भावात्, निर्विकल्पः समभिरुद्वैवंभूतयोः पर्यायक्रियाभेदभिन्नार्थत्वात् तयोः । तथा च स्यादस्ति स्यान्नास्तीत्यत्र घटपदेन यावद्घटवाचकपदावाच्यत्वावच्छिन्नो धर्म्युपादेयः, तस्य फलतः प्रथमशब्दभेदे सत्त्वम्, द्वितीयततीययोश्चासत्त्वमिति भेदद्वयं सिद्धयति । सविअप्पणिव्वियप्पं [१.३५] इत्यादिसिद्धसविकल्पकत्वनिर्विकल्पकत्वभङ्गद्वयोपादाने प्रकृतसप्तभङ्गीमुपक्रम्य धर्मान्तरसप्तभङ्गीसाधनेऽर्थान्तररूपनिग्रहस्थानप्रसङ्गादित्यस्माकमनेकान्तव्यवस्थादौ' मनीषोन्मेषः ।
न च यथोक्तव्याख्यानेऽपि धर्मितावच्छेदकभेदात् सप्तभङ्गीभेदप्रसङ्ग आवश्यकः, एकत्र धर्मिणीत्यस्यैकधर्मितावच्छेदकावच्छिन्न इत्येवार्थादिति शङ्कनीयम्, तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावाद्, अन्यथा कम्बुग्रीवादिमान् स्यादस्तीत्यादावपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति विभावनीयं सूरिभिः । साम्प्रतसमभिरूद्वैवंभूतान्यतमविषययोर्युगपत् जिज्ञासायां तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, प्रथमद्वितीयचतुर्थेष्वनभिधेयसंयोजनया पञ्चमषष्ठसप्तमाः ।
यद्वा अस्या गाथाया' भिन्नस्तात्पर्यार्थो वृत्तिकृद्भिरुद्भावितः, तथाहि-अर्थनय एव
१. सम्मतिप्रकरणस्य ‘एवं सत्त' (का० १.४१) इत्यादि गाथायाः ।

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450