________________
३७८
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्रीतात्पर्यविवरणम्
न चावक्तव्यत्ववद्वक्तव्यत्वेनाष्टमेन भवितव्यम्, सप्रतिपक्षमौलभङ्गजिज्ञासामूलजिज्ञासाविषयत्वेनावक्तव्यत्वाश्रयणेऽपि तद्विपर्ययेण वक्तव्यत्वानाश्रयणात्, अत एवावक्तव्यत्वसप्तभङ्ग्यामपि मौलभङ्गद्वयोत्थापिताकाङ्क्षाविषयस्यावक्तव्यत्वस्यान्यस्यैव तृतीयभङ्गे प्रवेशान्न न्यूनत्वमिति वदन्ति, तेन व्यवस्थितः सप्तविधो वचनमार्गः ।
अत्र नयविभागप्रदर्शनार्थमाह
एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए।
वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो य ॥ [का० १.४१] एवं उक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथः अर्थपर्याये=अर्थनये सङ्ग्रहव्यवहारर्जुसूत्रलक्षणे भवति । तत्र प्रथमः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहिणि, तृतीयपक्ष ऋजुसूत्रे सूक्ष्मवर्तमानक्षणग्राहिणि, एकदोभयार्पणाया वर्तमानक्षणनियतत्वात्, चतुर्थः सङ्ग्रहव्यवहारयोः, पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रहव्यवहारर्जुसूत्रेषु । व्यञ्जनपर्याये विषयिलक्षणया शब्दनये सविकल्प: साम्प्रताख्यभेदे, पर्यायशब्दवाच्यताविकल्पसद्भावात्, निर्विकल्पः समभिरुद्वैवंभूतयोः पर्यायक्रियाभेदभिन्नार्थत्वात् तयोः । तथा च स्यादस्ति स्यान्नास्तीत्यत्र घटपदेन यावद्घटवाचकपदावाच्यत्वावच्छिन्नो धर्म्युपादेयः, तस्य फलतः प्रथमशब्दभेदे सत्त्वम्, द्वितीयततीययोश्चासत्त्वमिति भेदद्वयं सिद्धयति । सविअप्पणिव्वियप्पं [१.३५] इत्यादिसिद्धसविकल्पकत्वनिर्विकल्पकत्वभङ्गद्वयोपादाने प्रकृतसप्तभङ्गीमुपक्रम्य धर्मान्तरसप्तभङ्गीसाधनेऽर्थान्तररूपनिग्रहस्थानप्रसङ्गादित्यस्माकमनेकान्तव्यवस्थादौ' मनीषोन्मेषः ।
न च यथोक्तव्याख्यानेऽपि धर्मितावच्छेदकभेदात् सप्तभङ्गीभेदप्रसङ्ग आवश्यकः, एकत्र धर्मिणीत्यस्यैकधर्मितावच्छेदकावच्छिन्न इत्येवार्थादिति शङ्कनीयम्, तद्धर्मितावच्छेदकसमनियतधर्मावच्छिन्नविशेष्यतास्थले सप्तभङ्गीभेदाभावाद्, अन्यथा कम्बुग्रीवादिमान् स्यादस्तीत्यादावपि घटविशेष्यकसप्तभङ्गीभेदापत्तेरिति विभावनीयं सूरिभिः । साम्प्रतसमभिरूद्वैवंभूतान्यतमविषययोर्युगपत् जिज्ञासायां तृतीयः, प्रथमद्वितीयसंयोगे चतुर्थः, प्रथमद्वितीयचतुर्थेष्वनभिधेयसंयोजनया पञ्चमषष्ठसप्तमाः ।
यद्वा अस्या गाथाया' भिन्नस्तात्पर्यार्थो वृत्तिकृद्भिरुद्भावितः, तथाहि-अर्थनय एव
१. सम्मतिप्रकरणस्य ‘एवं सत्त' (का० १.४१) इत्यादि गाथायाः ।