Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
३७६ थातिप्रसङ्गादिति वदन्तं वादिनं प्रत्याहुराचार्या:
अष्टसहस्त्रीतात्पर्यविवरणम्
विशेष इति सम्भावयामः ॥१४॥
यदि वा रूपादयोऽर्थान्तरभूता मतुबर्थो निजस्ताभ्यामादिष्टो घटोऽवक्तव्यः, विना कल्पनाशिल्पं भिन्नप्रतीतिविषये विशेषणविशेष्यभावाभावात्, अनेकान्ते तु कथञ्चिदवाच्यः ॥१५॥
अथवा बाह्योऽर्थान्तरभूत उपयोगस्तु निजस्ताभ्यामादिष्टोऽवक्तव्यः । य उपयोगः स घट इत्युक्तौ उपयोगमात्रस्य घटत्वप्रसक्तेः, यो घट: स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तेर्घटस्यावाच्यत्वात्, अनेकान्ते तु कथञ्चिदवाच्यत्वे दोषाभावादिति दिग् ॥१६।।
भङ्गाः षोडश योगतर्कवदिमे भूयो विचारक्षमाः, साकल्येन च तैर्नियम्यत इदं भङ्गत्रयं वस्तुनि । तेनैतान् सुधियो वदन्ति सकलादेशान् विवक्षावशादेशस्थांश्चतुरः परांस्तु विकलादेशान्निदेशाद् गुरोः ॥१॥ [शार्दूल०] एतदन्यतरेणैव सप्तभङ्ग्यैक्यमिष्यते । शब्दसाम्येन नैकत्वं तत्त्वतः षोडशैव ताः ॥२॥ इहार्थे कोटिशो भङ्गा निर्दिष्टा मल्लवादिना ।
मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् ॥३॥ एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावाढुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात, स्वार्थमात्रप्रतिपादनपराः स्यात्पदमहिम्ना विवक्षितैकधर्मावधारणपरा वा सुनया इति विभागः ।
एवं निरवयववाक्यात्मकं भक्त्रयं प्रतिपाद्य सावयववाक्यरूपं चतुर्थं भङ्गं प्रतिपादयितुमाह
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ । तं दवियमत्थिणत्थि य आएसविसेसियं जम्हा ॥२॥ [काण्ड १-३७]
अथेति यदा देशो वस्तुनोऽवयवो धर्मो वा, सद्भावेऽस्तित्वे, नियतो विवक्षितः, देशाश्चापरोऽसद्भावे नास्तित्वे, तदा तद् द्रव्यमस्ति च नास्ति चेति देशाभेदद्वारेण वाच्यम् । अक्षिपाणिगतकाणकुण्टत्वयोगात् काणकुण्ट इव देवदत्तः, तदाह-यस्मात्तद्

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450