________________
अष्टसहस्त्रीतात्पर्यविवरणम्
३७६ थातिप्रसङ्गादिति वदन्तं वादिनं प्रत्याहुराचार्या:
अष्टसहस्त्रीतात्पर्यविवरणम्
विशेष इति सम्भावयामः ॥१४॥
यदि वा रूपादयोऽर्थान्तरभूता मतुबर्थो निजस्ताभ्यामादिष्टो घटोऽवक्तव्यः, विना कल्पनाशिल्पं भिन्नप्रतीतिविषये विशेषणविशेष्यभावाभावात्, अनेकान्ते तु कथञ्चिदवाच्यः ॥१५॥
अथवा बाह्योऽर्थान्तरभूत उपयोगस्तु निजस्ताभ्यामादिष्टोऽवक्तव्यः । य उपयोगः स घट इत्युक्तौ उपयोगमात्रस्य घटत्वप्रसक्तेः, यो घट: स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तेर्घटस्यावाच्यत्वात्, अनेकान्ते तु कथञ्चिदवाच्यत्वे दोषाभावादिति दिग् ॥१६।।
भङ्गाः षोडश योगतर्कवदिमे भूयो विचारक्षमाः, साकल्येन च तैर्नियम्यत इदं भङ्गत्रयं वस्तुनि । तेनैतान् सुधियो वदन्ति सकलादेशान् विवक्षावशादेशस्थांश्चतुरः परांस्तु विकलादेशान्निदेशाद् गुरोः ॥१॥ [शार्दूल०] एतदन्यतरेणैव सप्तभङ्ग्यैक्यमिष्यते । शब्दसाम्येन नैकत्वं तत्त्वतः षोडशैव ताः ॥२॥ इहार्थे कोटिशो भङ्गा निर्दिष्टा मल्लवादिना ।
मूलसम्मतिटीकायामिदं दिङ्मात्रदर्शनम् ॥३॥ एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावाढुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात, स्वार्थमात्रप्रतिपादनपराः स्यात्पदमहिम्ना विवक्षितैकधर्मावधारणपरा वा सुनया इति विभागः ।
एवं निरवयववाक्यात्मकं भक्त्रयं प्रतिपाद्य सावयववाक्यरूपं चतुर्थं भङ्गं प्रतिपादयितुमाह
अह देसो सब्भावे देसोऽसब्भावपज्जवे णियओ । तं दवियमत्थिणत्थि य आएसविसेसियं जम्हा ॥२॥ [काण्ड १-३७]
अथेति यदा देशो वस्तुनोऽवयवो धर्मो वा, सद्भावेऽस्तित्वे, नियतो विवक्षितः, देशाश्चापरोऽसद्भावे नास्तित्वे, तदा तद् द्रव्यमस्ति च नास्ति चेति देशाभेदद्वारेण वाच्यम् । अक्षिपाणिगतकाणकुण्टत्वयोगात् काणकुण्ट इव देवदत्तः, तदाह-यस्मात्तद्