Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भागः [परि०१-का. १६]
३७१ पोहोऽर्थः । एतेनातत्कार्यकारणव्यावृत्तिरेकप्रत्यवमर्शादिज्ञानादेकार्थसाधने हेतुरत्यन्तभेदेऽपीन्द्रियादिवत्समुदितेतरगुडूच्यादिवच्च ज्वरोपशमनादाविति वदन्निराकृतः, सर्वथा ततो वस्तुनि प्रवृत्त्ययोगात् ।
(भा०) समयादर्शिनोऽपि क्वचिदन्वयबुद्ध्यभिधानव्यवहारोऽतत्कार्यकारणव्यतिरेकव्यवस्थायां गुडूच्याद्युदाहरणप्रक्लृप्ति विपर्यासयति, तस्य वस्तुभूतार्थसादृश्यपरिणामसाधनत्वात् । ___न हि गुडूच्यादयो ज्वरोपशमनशक्तिसमानपरिणामाभावे ज्वरोपशमहेतवो न पुनर्दधित्रपुषादयोऽपीति शक्यव्यवस्थं, चक्षुरादयो वा रूपज्ञानहेतवस्तज्जननशक्तिसमानपरिणामविरहिणोऽपि न पुना रसनादय इति निर्निबन्धना व्यवस्थितिः । अतत्कार्यकारणव्यावृत्तिनिबन्धना सेति चेत्, कथं तत्कारणकार्यजन्यजनकशक्तिसमानपरिणामाभावेऽपि केषाञ्चिदतत्कारणकार्यव्यावृत्तिः सिद्धयेदिति प्रकृतमुदाहरणं कर्कादिव्यक्तीनामश्वत्वादिप्रत्ययं तथा समानपरिणामहेतुकं साधयति ? इति विपर्याससाधनमन्यापोहवादिनाम् । ततोऽमीषामन्यापोहसामान्यमसदवक्तव्यमेव ।
- अष्टसहस्रीतात्पर्यविवरणम् एतेन= वस्तुदर्शनस्य स्वतः स्वरूपपरिनिष्ठितत्वव्यवस्थापनेन, अतत्कार्यकारणव्यावृत्तिः=अगोव्यावृत्तिः, एकप्रत्यवमर्शादिज्ञानात् गौौरित्याद्यनुगतानुसन्धानात्, एकार्थसाधने एकव्यवहारसम्पादने, अत्यन्तभेदेऽपीति तस्याः कल्पितत्वेनार्थादभेदासहिष्णुभेदेऽपीत्यर्थः । इन्द्रियादिवत् रूपादिज्ञाने चक्षुरादिवत्, ज्वरोपशमनादौ समुदिता इतरे शुण्ठ्यादय औषधविशेषा यत्र तादृशा ये गुडूच्यादयस्तद्वच्चेति योजनीयम् । अन्वयव्यतिरेकानुविधानं हि हेतुहेतुमद्भावे प्रयोजकं न त्वभेदोऽपीति भावः । समयादर्शिनोऽपि=अतत्कार्यकरणव्यावृत्तौ सङ्केतादर्शिनोऽपि, दर्शनपदं ज्ञानमात्रोपलक्षणम्, अन्वयबुद्ध्यभिधानव्यवहारः अयं गौरयं गौरित्याद्यभिलापात्मा व्यवहारः, अतकार्यकारणव्यतिरेकव्यवस्थायाम्=अतत्कार्यकरणव्यावृत्तेरेकार्थसाधनहेतुत्वनियमे, विपर्यासयति वैधापादनेन विघटयतीति भाष्याक्षरार्थः । वृत्तौ तस्येति तथा च गुडूच्यादेचरोपशमनादौ वस्तुभूतशक्तिसमानपरिणामेन हेतुत्वम्, अन्यापोहस्य तु कल्पनामात्रनिर्वृत्तत्वेन तदभावान्न तथेति व्यक्तो विपर्यास इत्युक्तं भवति । कर्कादिव्यक्तीनां कर्कादिविशेषाणाम्, 'अश्वादिप्रत्ययम्=अश्वाद्यनुगतप्रत्ययम्, तथा समानपरिणामहेतुकं=
१. अश्वत्वादि इति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450