Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३७२
अष्टसहस्त्रीतात्पर्यविवरणम् एतेन स्वलक्षणान्यापोहद्वयं सदसदवक्तव्यमेव सौगतानामापादितमुन्नेयं, स्वलक्षणस्य
- अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिनियतसमानपरिणामजन्यम्, साधयति तथाविधव्याप्त्युपस्थापनात् । कर्कादिष्वश्वाद्यनुगतप्रत्ययः प्रतिनियतसमानपरिणामहेतुकः अनुगतकार्यत्वात् गुडूच्यादिप्रयुक्तज्वरनाशवदिति प्रयोगसम्भवादिति भावः । विपर्याससाधनमिति अतद्व्यावृत्तिहेतुकत्वसाधनायोपन्यस्तेन प्रकृतोदाहरणेन तद्विपरीतसमानपरिणाहेतुकत्वसाधनादिति भावः । ननु गुडूच्यादिषु शक्तिरूपः समानपरिणामः कारणतावच्छेदक इष्यते प्रकृते त्वनुगतप्रत्ययहेतुत्वं समानपरिणामे साध्यमित्यस्ति तवापि साधनवैषम्यमिति चेत्, न, शक्तिशक्तिमतोरभेदनये शक्तिमतो हेतुत्वे शक्तेरपि तथात्वेन तदभावात् । यद्वा कारणतत्त्वावच्छेदकसाधारणं प्रयोजकत्वमादाय समानपरिणामप्रयोज्यत्वे साध्ये न कोऽपि दोष इति भावनीयम् । अमीषामन्यापोहवादिनां बौद्धानाम्, अन्यापोहसामान्यमसत्=अभावत्वेनाभिमतम्, अव्यक्तव्यमेव विचाराक्षमत्वात्, एवं प्रत्येकमवक्तव्यत्वघटिते भङ्गद्वये समर्थिते क्रमार्पिताभ्यां तृतीयभङ्गः सुघट एवेत्याह-एतेनेत्यादि । सौगतानामिति तन्मते स्वलक्षणान्यापोहयोः सदसत्त्वेनाभिमतयोविवाददशायामवक्तव्यस्यापादयितुं शक्यत्वादित्यर्थः । तदाह-स्वलक्षणस्येत्यादि ।
T॥ श्वेताम्बराभिमतसप्तभङ्गीस्वरूपविमर्शः ॥ अत्रेदं चिन्त्यम् । एवं पराभिमतं सत्त्वमसत्त्वं तदुभयं चोद्देश्यतावच्छेदकीकृत्यावक्तव्यत्वविधानेन चरमभङ्गत्रयसमर्थने वेदान्त्यभिमतमवक्तव्यत्वमुद्देश्यतावच्छेदकीकृत्य तद्विचारासहत्वविधित्सयाऽष्टमोऽपि भङ्गः कुतो न भवेत् ? शब्दसाम्येऽप्यर्थभेदेन भङ्गान्तरस्य दुर्वारत्वात् । (शङ्का) धर्मवक्तव्यत्ववदवक्तव्यादवक्तव्यत्वं न भेदकमिति चेत, न, परमतस्वमताभ्यामुद्देश्यविधेयभावस्यैव भेदकत्वात्, अन्यथा सदवक्तव्यत्वादिकमपि केवलावक्तव्यत्वभङ्गकुक्षौ प्रविश्य न भङ्गान्तरमुत्थापयेत्, किं चैवमाद्यभङ्गचतुष्टयं शुद्धघटत्वावच्छिन्नोद्देश्यताकमन्त्यभङ्गत्रयं च कल्पितसत्त्वाद्यवच्छिन्नघटनिष्ठोद्देश्यताकमिति प्रकृतसप्तभङ्ग्येकवाक्यताभङ्गप्रसङ्गः, प्रकारभेदेनैव तद्भेदस्याभियुक्तैरुक्तत्वात्, प्रकारश्च विधेयधर्मो वोद्देश्यतावच्छेदकधर्मो वेति न कश्चिद्विशेषः । इत्थमेव शुद्धघटादिधर्मिकसप्तभङ्गीतो नीलघटादिधर्मिकायास्तस्या अविगानेन भेद इति । यदि च सत्त्वमसत्त्वं तदुभयं च मतकल्पितमुद्दिश्य पृथगेवावक्तव्यत्वं चरमभङ्गत्रयेणाभिधीयत इति मतं तदा तादृशं नित्यत्वानित्यत्वतर्भयादिकमादाय बहवोऽपि भङ्गाः प्रकृतपर्यायविधिनिषेधकल्पनामूलत्वाभावेनैकवाक्यत्वाभावश्च स्फुट एवेति परमतापेक्षया चरमभङ्गत्रयं व्यवतिष्ठत इत्यकलङ्कदेवोक्तिर्वार्तामात्रम्, किं त्वाद्यभङ्गद्वयघटकनिजपररूपयोः शृङ्गग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो वोपयुज्यते, तृतीयभङ्गस्त्ववक्तव्यत्वलक्षणस्ताभ्यां

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450