Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[विशेषरूपमेकं सदवक्तव्यमेव तत्त्वमिति मन्यमानस्य बौद्धस्य निराकरणम् ] तथा स्वलक्षणैकान्तवादिनां न स्वलक्षणं वाच्यं तस्यानन्त्यात्सङ्केताविषयत्वादनन्वयाच्छब्दव्यवहारायोग्यत्वात् ।
३६८
[स्वलक्षणं वाच्यं नास्ति किन्तु सामान्यं तु वाच्यमेवेति मन्यमानस्य बौद्धस्य निराकरणम् ] ( भा० ) न चान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा ।
स्वविषयविधिनिरपेक्षस्य गुणभावेनाप्यन्यापोहस्य शब्देन वक्तुमशक्तेर्विकल्पेन च निश्चायनायोगात् । साधनवचनमेव त्रिरूपलिङ्गप्रकाशकं न ततोऽन्यद्वचनं, तस्य विवक्षामात्रेऽपि सम्भावनाया एवोपगमादिति चेत्, न तस्याप्यन्यापोहमात्रार्थत्वात् अपोहः शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते इति वचनात् [ ] सत्यपि च
( भा० ) साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे [देऽपि] स्वलक्षणअष्टसहस्त्रीतात्पर्यविवरणम्
येनानवस्थावल्ली न वर्द्धेतेति दिग् ।
तस्यानन्त्यादित्यादि अत्र यथोत्तरं हेतुहेतुमद्भावः, आनन्त्यात् सङ्केतकरणशक्तेः सङ्केताविषयत्वम्, ततः सर्वोपसंहारेण शक्तिग्रहायोगादनन्वयः, ततश्च शाब्दबोधादिरूपशब्दव्यवहारायोग इति । स्वविषयविधिनिरपेक्षस्येति स्वस्य शब्दस्य विषयो यो विधिर्गोत्वादिस्तन्निरपेक्षस्य तदसंसर्गीभूतस्येत्यर्थः, तत्सापेक्षो ह्यन्यापोहस्तद्विशिष्टबुद्धौ संसर्गतया भासमानो गुणीभावमवलम्बेतापि, नीलमिदमिति प्रतीतावनीलव्यावृत्तेस्तथानुभवात्, प्राधान्येन तु प्रतियोगिनां दुर्ज्ञानत्वात्तद्ग्रहायोग इति भावः । तदाह - विकल्पेन चेति न च संसर्गांशे गुणतयाऽपि निश्चयो दुर्घटः, प्रकारांश इव संसर्गांशे विपरीतसमारोपव्यवच्छेदकस्य निश्चयत्वव्यवस्थितेरिति बोध्यम् । साधनवचनमेवाभिधायकम्, तच्च विधिरूपं लिङ्गमेवाभिधत्ते, स्वपरत्वेन बुद्धिप्रतिबिम्बपरत्वेन वा तथोपपत्तेः, अन्यच्च वचनं सम्भावनामात्रकरमेवेत्यन्यापोहशक्त्या न कुतोऽपि शब्दान्निर्णय इति शङ्कते - साधनेत्यादिना । एवं सति तवापसिद्धान्तः स्यादित्याह - न तस्यापीत्यादिना एवं च स्वसिद्धान्तादेव परस्यान्यापोहार्थत्वं ध्रुवमित्युक्तं भवति, वस्तुतोऽसौ परसिद्धान्त एवायुक्तः, एवं सति शब्दाद्विपरीतसमारोपव्यवच्छेदसिद्धावप्युद्देश्यविधिरूपार्थासिद्धेस्तदानर्थक्यादर्थतस्तत्सिद्धौ चैकमात्रार्थताव्याघातादित्याह-सत्यपि चेत्यादिना । दृश्यविकल्प्यैकत्वग्रहाधीन

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450