________________
अष्टसहस्त्रीतात्पर्यविवरणम्
[विशेषरूपमेकं सदवक्तव्यमेव तत्त्वमिति मन्यमानस्य बौद्धस्य निराकरणम् ] तथा स्वलक्षणैकान्तवादिनां न स्वलक्षणं वाच्यं तस्यानन्त्यात्सङ्केताविषयत्वादनन्वयाच्छब्दव्यवहारायोग्यत्वात् ।
३६८
[स्वलक्षणं वाच्यं नास्ति किन्तु सामान्यं तु वाच्यमेवेति मन्यमानस्य बौद्धस्य निराकरणम् ] ( भा० ) न चान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा ।
स्वविषयविधिनिरपेक्षस्य गुणभावेनाप्यन्यापोहस्य शब्देन वक्तुमशक्तेर्विकल्पेन च निश्चायनायोगात् । साधनवचनमेव त्रिरूपलिङ्गप्रकाशकं न ततोऽन्यद्वचनं, तस्य विवक्षामात्रेऽपि सम्भावनाया एवोपगमादिति चेत्, न तस्याप्यन्यापोहमात्रार्थत्वात् अपोहः शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते इति वचनात् [ ] सत्यपि च
( भा० ) साधनवचनेन नित्यत्वसमारोपव्यवच्छेदे [देऽपि] स्वलक्षणअष्टसहस्त्रीतात्पर्यविवरणम्
येनानवस्थावल्ली न वर्द्धेतेति दिग् ।
तस्यानन्त्यादित्यादि अत्र यथोत्तरं हेतुहेतुमद्भावः, आनन्त्यात् सङ्केतकरणशक्तेः सङ्केताविषयत्वम्, ततः सर्वोपसंहारेण शक्तिग्रहायोगादनन्वयः, ततश्च शाब्दबोधादिरूपशब्दव्यवहारायोग इति । स्वविषयविधिनिरपेक्षस्येति स्वस्य शब्दस्य विषयो यो विधिर्गोत्वादिस्तन्निरपेक्षस्य तदसंसर्गीभूतस्येत्यर्थः, तत्सापेक्षो ह्यन्यापोहस्तद्विशिष्टबुद्धौ संसर्गतया भासमानो गुणीभावमवलम्बेतापि, नीलमिदमिति प्रतीतावनीलव्यावृत्तेस्तथानुभवात्, प्राधान्येन तु प्रतियोगिनां दुर्ज्ञानत्वात्तद्ग्रहायोग इति भावः । तदाह - विकल्पेन चेति न च संसर्गांशे गुणतयाऽपि निश्चयो दुर्घटः, प्रकारांश इव संसर्गांशे विपरीतसमारोपव्यवच्छेदकस्य निश्चयत्वव्यवस्थितेरिति बोध्यम् । साधनवचनमेवाभिधायकम्, तच्च विधिरूपं लिङ्गमेवाभिधत्ते, स्वपरत्वेन बुद्धिप्रतिबिम्बपरत्वेन वा तथोपपत्तेः, अन्यच्च वचनं सम्भावनामात्रकरमेवेत्यन्यापोहशक्त्या न कुतोऽपि शब्दान्निर्णय इति शङ्कते - साधनेत्यादिना । एवं सति तवापसिद्धान्तः स्यादित्याह - न तस्यापीत्यादिना एवं च स्वसिद्धान्तादेव परस्यान्यापोहार्थत्वं ध्रुवमित्युक्तं भवति, वस्तुतोऽसौ परसिद्धान्त एवायुक्तः, एवं सति शब्दाद्विपरीतसमारोपव्यवच्छेदसिद्धावप्युद्देश्यविधिरूपार्थासिद्धेस्तदानर्थक्यादर्थतस्तत्सिद्धौ चैकमात्रार्थताव्याघातादित्याह-सत्यपि चेत्यादिना । दृश्यविकल्प्यैकत्वग्रहाधीन