Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३५४
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वस्य पदस्यैकपदार्थविषयत्वप्रसिद्धः सदिति पदस्यासदविषयत्वात् । असदिति पदस्य च सदविषयत्वात्, अन्यथा तदन्यतरपदप्रयोगसंशयात्, गौरिति पदस्यापि दिगाद्यनेकार्थविषयतया प्रसिद्धस्य तत्त्वतोऽनेकत्वात्सादृश्योपचारादेव तस्यैकत्वेन व्यवहरणादन्यथा सर्वस्यैकशब्दवाच्यत्वापत्तेः प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यात् । यथैव हि शब्दभेदाद् ध्रुवोऽर्थभेदस्तथार्थभेदादपि शब्दभेदः सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारविलोपात् । एतेनैकस्य वाक्यस्य युगपदनेकार्थविषयत्वं प्रत्याख्यातं, स्यात्सदसदेव सर्वं स्वपररूपादिचतुष्टयाभ्यामिति वाक्यस्यापि क्रमार्पितोभयधर्मविषयतयोररीकृतस्योपचारादेवैकत्वाभिधानात् । तत्रोभयप्राधान्यस्य क्रमशो विवक्षितस्य सदसच्छब्दाभ्यां द्वन्द्ववृत्तौ तद्वाक्ये वा स्वपदार्थप्रधानाभ्यामभिधानाद्वा न दोषः, सर्वस्य वाक्यस्यैकक्रियाप्रधानतयैकार्थ
- अष्टसहस्त्रीतात्पर्यविवरणम् – कल्पनादिति योजनार्थः, तदाह वृत्तिकृत्-सर्वस्येत्यादि । पदस्वभावं वाक्येऽप्यतिदिशतिएतेनेति । उपचारादेवैकत्वाभिमननादिति क्रमार्पितोभयविषयत्वं तत्र पदद्वयस्यैकत्वं तु सामूहिकबुद्धिविषयतयेति न पदस्वभावभङ्ग इत्यर्थः । ननु एवं तृतीयभङ्गो विलुप्येत, द्वाभ्यामेव तदर्थसिद्धेः । न च द्वयोर्भङ्गयो.कवाक्यत्वं तृतीयस्य तु तदस्तीति विशेषः, अर्थैकत्वं विनैकवाक्यत्वस्यैवाभावात् । अथैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् [मीमांसासूत्र ३.१६.४] इत्यनादिमीमांसाप्रसिद्धः । न च वाक्यस्य तदर्थस्य चोपचारादेवैकत्वाभिमननादत्र विशेषो वक्तुं शक्यः, उपचारबीजस्यैव विचारणीयत्वादिति अस्वरसादाह 'तदुभयप्राधान्यस्येति ।
॥ पदानां उभयपदार्थप्राधान्यबोधकतावादः ॥ द्वन्द्ववृत्तौ रतद्वाक्याद्वेति वाशब्दस्येवार्थत्वाद् द्वन्द्ववृत्ताविव तृतीयभङ्गवाक्यादित्यर्थः, इत्थं च द्वन्द्ववृत्तौ यथा पदानां प्रधानैकस्वार्थबोधकत्वं पदविधया; वृत्तिविधया तु साहित्यसमाहारादिरूपैकोभयपदार्थप्राधान्यबोधकत्वं तथात्रापि पदवाक्यविधया नैकार्थत्वभङ्ग इति प्रत्येकद्वयातिरिक्तोभयप्राधान्यरूपार्थभेदात्तृतीयभङ्गोऽतिरिच्यत एवेति सिद्धम् । उभय प्राधान्यं चोभयकर्तकैकक्रियाप्राधान्यादित्याह-सर्वस्येति अत्र च न हि क्रियारहितं
१. कत्वाभिधानादिति अष्टसहस्रीसम्मतः पाठः । २. तत्रोभय इति अष्टसहस्रीसम्मतः पाठः । ३. तद्वाक्ये वेति अष्टसहस्रीसम्मतः पाठः ।

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450