________________
३५४
अष्टसहस्त्रीतात्पर्यविवरणम् सर्वस्य पदस्यैकपदार्थविषयत्वप्रसिद्धः सदिति पदस्यासदविषयत्वात् । असदिति पदस्य च सदविषयत्वात्, अन्यथा तदन्यतरपदप्रयोगसंशयात्, गौरिति पदस्यापि दिगाद्यनेकार्थविषयतया प्रसिद्धस्य तत्त्वतोऽनेकत्वात्सादृश्योपचारादेव तस्यैकत्वेन व्यवहरणादन्यथा सर्वस्यैकशब्दवाच्यत्वापत्तेः प्रत्येकमप्यनेकशब्दप्रयोगवैफल्यात् । यथैव हि शब्दभेदाद् ध्रुवोऽर्थभेदस्तथार्थभेदादपि शब्दभेदः सिद्ध एव, अन्यथा वाच्यवाचकनियमव्यवहारविलोपात् । एतेनैकस्य वाक्यस्य युगपदनेकार्थविषयत्वं प्रत्याख्यातं, स्यात्सदसदेव सर्वं स्वपररूपादिचतुष्टयाभ्यामिति वाक्यस्यापि क्रमार्पितोभयधर्मविषयतयोररीकृतस्योपचारादेवैकत्वाभिधानात् । तत्रोभयप्राधान्यस्य क्रमशो विवक्षितस्य सदसच्छब्दाभ्यां द्वन्द्ववृत्तौ तद्वाक्ये वा स्वपदार्थप्रधानाभ्यामभिधानाद्वा न दोषः, सर्वस्य वाक्यस्यैकक्रियाप्रधानतयैकार्थ
- अष्टसहस्त्रीतात्पर्यविवरणम् – कल्पनादिति योजनार्थः, तदाह वृत्तिकृत्-सर्वस्येत्यादि । पदस्वभावं वाक्येऽप्यतिदिशतिएतेनेति । उपचारादेवैकत्वाभिमननादिति क्रमार्पितोभयविषयत्वं तत्र पदद्वयस्यैकत्वं तु सामूहिकबुद्धिविषयतयेति न पदस्वभावभङ्ग इत्यर्थः । ननु एवं तृतीयभङ्गो विलुप्येत, द्वाभ्यामेव तदर्थसिद्धेः । न च द्वयोर्भङ्गयो.कवाक्यत्वं तृतीयस्य तु तदस्तीति विशेषः, अर्थैकत्वं विनैकवाक्यत्वस्यैवाभावात् । अथैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् [मीमांसासूत्र ३.१६.४] इत्यनादिमीमांसाप्रसिद्धः । न च वाक्यस्य तदर्थस्य चोपचारादेवैकत्वाभिमननादत्र विशेषो वक्तुं शक्यः, उपचारबीजस्यैव विचारणीयत्वादिति अस्वरसादाह 'तदुभयप्राधान्यस्येति ।
॥ पदानां उभयपदार्थप्राधान्यबोधकतावादः ॥ द्वन्द्ववृत्तौ रतद्वाक्याद्वेति वाशब्दस्येवार्थत्वाद् द्वन्द्ववृत्ताविव तृतीयभङ्गवाक्यादित्यर्थः, इत्थं च द्वन्द्ववृत्तौ यथा पदानां प्रधानैकस्वार्थबोधकत्वं पदविधया; वृत्तिविधया तु साहित्यसमाहारादिरूपैकोभयपदार्थप्राधान्यबोधकत्वं तथात्रापि पदवाक्यविधया नैकार्थत्वभङ्ग इति प्रत्येकद्वयातिरिक्तोभयप्राधान्यरूपार्थभेदात्तृतीयभङ्गोऽतिरिच्यत एवेति सिद्धम् । उभय प्राधान्यं चोभयकर्तकैकक्रियाप्राधान्यादित्याह-सर्वस्येति अत्र च न हि क्रियारहितं
१. कत्वाभिधानादिति अष्टसहस्रीसम्मतः पाठः । २. तत्रोभय इति अष्टसहस्रीसम्मतः पाठः । ३. तद्वाक्ये वेति अष्टसहस्रीसम्मतः पाठः ।