________________
प्रथमो भाग: [ परि० १ - का० १६ ]
विषयत्वप्रसिद्धेः, सिद्धमेकार्थनिवेदनशक्तिस्वभावत्वं शब्दस्य,
(भा०) वचनसूचनसामर्थ्यविशेषानतिलङ्घनात् ।
सदिति शब्दस्य हि सत्त्वमात्रवचने सामर्थ्यविशेषो, नासत्त्वाद्यनेकधर्मवचने, स्यादिति शब्दस्य च वाचकस्यानेकान्तमात्रवचने सामर्थ्यविशेषो, न पुनरेकान्तवचने तस्यैव द्योतकस्याविवक्षिताशेषधर्मसूचने सामर्थ्यविशेषो, न पुनर्विवक्षितार्थवचने, तद्वाचकशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चैवं विधिवचनसूचनसामर्थ्यविशेषमतिक्रम्य अष्टसहस्त्रीतात्पर्यविवरणम्
३५५
वाक्यमस्ति, क्रियाप्रधानमाख्यातम् इति वैयाकरणनये स्यात् सत् स्यादसदेव च सर्वमस्तीत्यतोऽस्तित्वानुकूला भावना कथञ्चित् सदसदुभयसर्वाश्रयकाऽभिनेति धात्वर्थविशेष्यकः शाब्दो बोधो, न्यायनयेन च नामार्थविशेष्यक एव, क्रियारहितस्यापि वाक्यस्याश्रयणादिति विशेषः । इदं तु ध्येयम्, सम्भूयोच्चारणं तावच्छाब्दबोधकारणं मणिकृदादिभिरपीष्यत एव, तच्च पदानां परस्परसहकारेणैकमुख्यविशेष्यताकान्वयबोधतात्पर्यज्ञानमेकमुख्यविशेष्यताकान्वयबोधजनकत्वज्ञानं वा एतज्ज्ञानस्य हेतुत्वेऽन्वयव्यतिरेकानुविधायित्वस्यैव मानत्वात्, गङ्गायां घोष इत्यादौ सम्भूयैकार्थबोधकत्वज्ञानानुरोधादेव लक्षणास्वीकारात्, अन्यथा गङ्गायां जलं तीरे घोष इति पदद्वयाध्याहारादेवोपपत्तौ लक्षणाया अनतिप्रयोजनत्वापत्तेः, अत एव च 'दण्डी चैत्रो द्रव्यं नीलं घटमानय' इत्यादौ 'चैत्रो न दण्डी घटो न नील' इत्यादिबाधधीकाले ‘चैत्रो द्रव्यं घटमानय' इत्यादिशाब्दबोधानुदयः, सम्भूयोच्चारितत्वेन गृहीतानामेकं विनाऽन्यस्याबोधकत्वात्, तत्तदानुपूर्वीज्ञानस्य तादृशतादृशविषयकशाब्दत्वावच्छिन्नं प्रत्येव जनकत्वात्, तथा च तत्तत्पदार्थसंसर्गविशिष्टभावनाया एकत्वादेकक्रियाप्रधानार्थत्वं कर्तृद्वयस्य तुल्यवदेकक्रियान्वयित्वाच्च तदुभयप्राधान्यस्य क्रमशो विवक्षितस्याभिधानं शाब्दिकनयाश्रयिणामस्माकं मते सङ्गच्छते, क्रमशो विवक्षितत्वं ह्युभयपदोपस्थाप्योभयकर्तृकभावनान्वयबोधेच्छाविषयत्वम्, न तु क्रमिकशाब्दबोधद्वयेच्छाविषयत्वमिति बोधविशेषोद्देशात्तृतीयभङ्गस्य सार्थक्यमिति ।
वचनसूचनेति वचनं=वाचकत्वम्, सूचनं=द्योतकत्वम् । ननु सङ्केताधीनं शाब्दज्ञानमिति सह सदसत्त्वयोः कस्यचिच्छब्दस्य सङ्केतकरणात् कुतो न ततस्तद्बोधसम्भवाद्वक्तव्यत्वं स्याद् ? इत्याशङ्कते - स्यान्मतमित्यादिना । सञ्ज्ञाशब्दवदिति यथा
१....... सम्भूयोच्चारणं च शाब्दज्ञानमात्रे कारणानि । (तत्त्वचिन्तामणिशब्दखण्डे शब्दप्रामाण्यवादः)