Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३५७
प्रथमो भागः [परि०१-का. १६] धानात् । वनयूथपङ्क्तिमालापानकग्रामादिशब्दानामप्येतेनैवानेकार्थप्रतिपादनपरत्वं प्रत्याख्यातम् ।
['वृक्षौ' इत्यादि शब्दाः द्विवृक्षादिकं कथं ब्रुवन्ति, अस्य विचार:] कथमेवं वृक्षाविति पदं द्वयर्थं वृक्षा इति च बह्वर्थमुपपद्यते इति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
विषयमेवेत्यर्थः, सेनादिपदार्थोऽपि प्रत्यासत्तिविशेषाश्रय एक एव सेनादिपदेन बोध्यते, तदन्यबोधने त्वावृत्तिरेवाश्रयणीया, अत एव नानार्थे श्लिष्टेऽनेककारकान्वितैकक्रियापदे घटं पटं वाऽऽनयेत्यादौ मुख्यलक्ष्योभयपरे च गङ्गायां घोषमत्स्यौ स्त इत्यादौ गङ्गादिपदे सकदच्चरिते एकदाऽनेकार्थतात्पर्यग्रहेऽपि नैकदोभयोर्बोधः किं त्वावत्त्यैवेति तत्र वाक्यभेदव्यवहारः, एकानुसन्धानादेवोभयार्थबोधे तद्विरोधस्य सर्वैकवाक्यतासिद्धत्वादिति आहः । एतन्मते नराः पचन्तीत्यादावुभयत्रैव सरूपेणैकशेषः । ततश्च पृथगुच्चरितनानापदानामनुसन्धानान्नानार्थबोधः, अक्षणाक्षं पश्यतीत्यादौ तु पदभेदान्न दोष इति मन्तव्यम् । चिन्तामणिकृतस्तु नात्राऽऽवृत्तिः, किं त्वेकदैवार्थबोधः, एकपदस्यैकानुसन्धाने उभयार्थतात्पर्यग्रहस्य यौगपद्येन वा तद्ग्रहस्यावृत्त्या निर्वाहासम्भवात्, सामान्यत उभयतात्पर्यग्रहे प्रथममस्यैव बोधो नान्यस्येति नियन्तुमशक्यत्वाच्च । गङ्गां पश्येत्यादावपि गङ्गापदस्य लक्ष्ये तात्पर्यग्रहे तस्यैव धीरित्यस्य निर्वाहाय नानार्थोपस्थितिकालीनैकार्थबोधे तदितरार्थतात्पर्यज्ञानस्य प्रतिबन्धकत्वकल्पनायां तु तदर्थतात्पर्यज्ञानस्योत्तेजकत्वं वाच्यम् । न चैवं गौरवम्, प्रामाणिकस्य तस्यादोषत्वात्, वाक्यभेदस्त्वर्थभेदात् । तदुक्तम्, अर्थक्यादेकं वाक्यम् इति, [ ] न च एकानुसन्धाने यौगपद्यान्तर्भावेन वा न वक्तुस्तात्पर्यम्, सकृदुच्चरित इत्यादिनियमेन बाधावतारादिति वाच्यम्, बाधितेऽपि क्वचिदिच्छोदयाद्विशेषदर्शनस्यासार्वत्रिकत्वात् सकृदित्यस्य क्रियाविशेषणत्वेन विशेषदर्शनस्यैवायोगाच्च इत्याहुः । एतन्मते तु प्रधानैकार्थमादायैवोक्तपदवाक्यस्वभावः समर्थनीयः ।
निष्कृष्टनयमनालोच्यापाततः शङ्कते-कथमेवमिति । निष्कृष्टनये तु वृक्षपदार्थे वृक्षत्वावच्छिन्ने द्विवचनाद् द्वित्वस्य बहुवचनाच्च बहुत्वस्यान्वयादनुपपत्तिरेव नास्तीति
१. तत्त्वचिन्तामणि: शब्दखण्डे तात्पर्यवादः ।।
२. सामान्यतो भ्युभयतात्पर्य इति ह० प्र० पाठः, तत्र सामान्यतोऽप्युभयतात्पर्य इति पाठः सम्भवति ।

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450