Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 387
________________ प्रथमो भागः [परि०१-का. १६] ३५३ (भा०) तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत । यतोऽवश्यं दर्शनं नियतस्वविषयानुपलम्भव्यावृत्तिलक्षणं परं विषयानुपलम्भात्मकं न प्रमाणयेत् । न हि स्वयं प्रमाणानभ्युपगमे स्वार्थप्रतिपत्तिः । न चाप्रतिपन्नमर्थं परस्मै प्रतिपादयितुमीशः परमुपालब्धुं वा, पराभ्युपगतस्यापि प्रमाणस्य प्रतिपत्तेरयोगात्, पराभ्युपगमान्तरात्तत्प्रतिपत्तावनवस्थाप्रसङ्गात् । (भा० ) तदेकोपलम्भनियमः स्वपरलक्षणाभ्यां भावाभावात्मानं प्रसाधयति । तदभावे न प्रवर्तेत नापि निवर्तेत प्रमाणान्तरवत् । स्वस्यार्थस्य चैकस्यैवोपलम्भो हीतरस्यानुपलम्भः, तस्य विधायक एवान्यस्य निषेधकः, तत्र प्रवर्तक एव वा परत्र निवर्तकः, इति तदेकोपलम्भनियमात्कस्यचित् प्रवृत्तिनिवृत्ती सिद्धयतः । तदभावे सन्तानान्तरप्रमाणादिवत् प्रवर्तकान्न कश्चित्प्रवर्तेत निवर्तकाच्च न निवर्तेत, अप्रमाणात्प्रवृत्तौ निवृत्तौ वा प्रमाणान्वेषणस्य वैयर्थ्यादतिप्रसङ्गाच्च । ततः प्रमाणं प्रत्यक्षमन्यद्वा स्वार्थोपलम्भात्मना परार्थानुपलम्भात्मना च क्रमापितेन सदसदात्मकं सिद्धम् तद्वत्प्रमेयमपि इति सर्वं वस्तु क्रमार्पितद्वयाद् द्वैतं को नेच्छेत् ? सर्वस्य विप्रतिपत्तुमशक्तेरनिच्छतोऽपि तथा संप्रत्ययात् । [सर्वं वस्त्ववक्तव्यं कथं ? इति प्रश्ने सति जैनाचार्या उत्तरयन्ति ___ यत् प्रत्येकः शब्द एकमेवार्थं ब्रूते न चानेकान् ।] कथमवक्तव्यं सर्वमिति चेत्, उच्यते । (भा०) निष्पर्यायं भावाभावावभिधानं नाञ्जसैव विषयीकरोति, शब्दशक्तिस्वाभाव्यात् । अष्टसहस्त्रीतात्पर्यविवरणम् तदनभ्यपगमे=समनन्तरप्रत्ययप्रामाण्यानभ्यपगमे । किंसाधनः=किंप्रमाणकः । तदेकोपलम्भनियमः तस्य दर्शनस्यैकोपलम्भे स्वलक्षणपरिच्छेदे संसर्गतया प्रकारतया वा परलक्षणव्यावृत्तिध्रौव्यम् । अवक्तव्यत्वभङ्गमुपदर्शयितुमुपमक्रमते-कथमवक्तव्यमित्यादिना भाष्ये । निष्पर्यायंक्रमरहितम, अभिधानं वचनं, भावाभावौ, अञ्जसैव परमार्थेनैव, न विषयीकरोति शब्दशक्तिस्वाभाव्यात एकं पदमेकया वृत्त्यैकमेवार्थं बोधयतीति स्वभाव

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450