________________
प्रथमो भागः [ परि० १ - का० १६ ]
३५१
वैषम्याभावात् । ननु च तद्वस्तु चैतन्यमेवैकमक्रमादिरूपं बिभर्ति, न पुनः सुखादिभेदमनेकाकारं क्रमाद्यात्मकं, सजातीयाच्चेतनवस्तुनो विजातीयाच्चाचेतनवस्तुनो विविक्तस्वरूपम् । तमेव वा बिभर्ति तादृशं न पुनश्चैतन्यं तत्त्वतः इत्यभ्युपगमयोरेकतरानवस्थानेऽन्यतरस्याप्यनवस्थानादुभयानवस्थितिप्रसङ्गात् क्वचिदभ्युपगते रूपे कथञ्चित्प्रत्यक्षादिप्रकारेण स्वाभ्युपगमादिप्रकारेण च नियमासम्भवात् । सूक्तमीदृशं ' न चेत् न व्यवतिष्ठते' इति ॥१५॥
तदेवं प्रथमद्वितीयभङ्गौ निर्दिश्य तृतीयादिभङ्गान्निर्दिशन्ति भगवन्तः
क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः । अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः ॥१६॥
क्रमार्पितात्स्वपररूपादिचतुष्टयद्वयात्कथञ्चिदुभयमिति द्वैतं वस्तु, द्वाभ्यां सदसत्त्वाभ्याम् इतस्यैव द्वीतत्वात्, स्वार्थिकस्याणो विधानाद् द्वैतशब्दस्य सिद्धेः । स्वपररूपादिचतुष्टयापेक्षया सह वक्तुमशक्तेरवाच्यं तथाविधस्य पदस्य वाक्यस्य वा कस्यचिदभिधायकस्यासम्भवात् । सदसदुभयभङ्गास्त्ववक्तव्योत्तराः शेषाः पञ्चमषष्ठसप्तमाः, चतुर्भ्योऽन्यत्वात् । ते च स्वहेतुवशान्निर्देष्टव्याः । तद्यथाकथञ्चित्सदवक्तव्यमेव, स्वरूपादिचतुष्टयापेक्षत्वे सति सहवक्तुमशक्तेः । कथञ्चिदसदवक्तव्यमेव, पररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः । कथञ्चित्सदसदवक्तव्यमेव स्वपररूपादिचतुष्टयापेक्षत्वे सति सह वक्तुमशक्तेः सदसदुभयत्वधर्मेष्वन्यतमापाये वस्तुन्यवक्तव्यत्वधर्मानुपपत्तेः । तेषां तत्र सतामप्यविवक्षायां केवलस्यावक्तव्यत्वस्य भङ्गस्य वचनाद्विरोधानवकाशः ।
[प्रत्येकवस्तु स्वपरारूपाभ्यामेव सदसद्रूपौ नान्यप्रकारेण कथमेतत् ? ]
ननु च क्रमार्पितद्वयात्तावद् द्वैतं वस्तु । तत्तु स्वरूपादित एव सत् पररूपादित एवासत्, न पुनस्तद्विपर्ययादिति कुतोऽवसितमिति चेत्, उच्यते,
अष्टसहस्त्रीतात्पर्यविवरणम्
न तु पूर्वपक्षे । तद्वस्तुत्व इत्यादिना वस्तुस्थितेरेव वक्ष्यमाणत्वात्, क्रमाक्रमोभयनियमसाधनान्यतरनियमखण्डनाभ्यां वस्तुव्यवस्थयैव न चेत् न व्यवतिष्ठत इत्यस्य सूक्ततायाः