Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३२६
अष्टसहस्त्रीतात्पर्यविवरणम्
[सप्तभङ्गी एव कथं ? अनन्तभङ्गी अपि भवेत् का हानिः ?] नन्वेकत्रापि जीवादिवस्तुनि विधीयमाननिषिध्यमानानन्तधर्मसद्भावात्तकल्पनानन्तभङ्गी स्यादिति चेत्, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्, तत्रैकत्वानेकत्वादिकल्पनयापि सप्तानामेव भङ्गानामुपपत्तेः, प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात्, प्रश्नवशादेव सप्तभङ्गी इति नियमवचनात् । सप्तविध एव तत्र प्रश्न: कुत ? इति चेत्, सप्तविधजिज्ञासाघटनात् । सापि सप्तविधा कुतः ? इति चेत्, सप्तधा संशयोत्पत्तेः । सप्तधैव संशयः कथम् ? इति चेत्, तद्विषयवस्तुधर्मसप्तविधत्वात् ।
___ तत्र सत्त्वं वस्तुधर्मः, तदनुपगमे वस्तुनो वस्तुत्वायोगात् खरविषाणादिवत् । तथा कथञ्चिदसत्त्वं, स्वरूपादिभिरिव पररूपादिभिरपि वस्तुनोऽसत्त्वानिष्टौ प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियमविरोधात् । एतेन क्रमार्पितो भयत्वादीनां
अष्टसहस्रीतात्पर्यविवरणम् जनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गी, धर्मिणो देशसर्वभेदेनैकद्विबहुवचनान्ततया चरमपदोन्नीत्या बहुभेदसम्भवेऽपि फलीभूतबोधे सप्तधर्मप्रकारकोद्देश्यताया अक्षतत्वान्नाव्याप्तिरित्यपि केचित् । एतेनेत्यादि एतेन=सत्त्वासत्त्वयोर्वस्तुधर्मत्वप्रतिपादनेन, क्रमापितोभयत्वादीनां क्रमार्पितसदसदुभयत्वसहार्पितावक्तव्यत्वयोस्तदुत्तरधर्मत्रयस्य चेत्यर्थः । अथ सदसत्पदाभ्यां, सत्त्वासत्त्वयोश्चकाराच्चोभयस्योपस्थितेः सदसदुभयत्वं तृतीयभङ्गविषयः केवलसत्त्वासत्त्वयोरतिरिक्तं प्रातीतिकमस्तु, न ह्येकविशिष्टापरत्वमेवोभयत्वम्, अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात्, उभयत्वभेदे च कथञ्चिदुभयभेदोऽप्यवर्जनीय एवेति, क्रमार्पितत्वं त्वत्र क्वोपयुज्यते ? क्रमिकशाब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदादनुपस्थितेर्वस्तुधर्माघटकत्वाच्चेति चेत्, न, एकत्वेन गृहीते उभयत्वप्रत्ययस्य भाक्तोभयत्वावगाहित्वात् । तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात्तत्प्रत्ययस्य च द्योतकेन वाचकेन वा स्यात्पदेन सम्भवादनुपपत्त्यभावात्, अनुभूयते च स्यात् सन् स्यादसंश्च घट इति शब्दात् क्रमार्पितसत्त्वासत्त्वोभयधर्मवन्तममुं घटं जानामीति । एतेन सहावक्तव्यत्वादयोऽपि व्याख्याताः तद्व्यवहारविषयतया सिद्धानां तेषां धर्मणां दुरपह्नवत्वात् । न च सहार्पितत्वं नावक्तव्यत्वावच्छेदकमेकदैकपदार्भयबोधो जायतामित्याकारकेच्छाविषयत्वरूपस्य तस्य बाधिते इच्छानुदयेनाप्रसिद्धत्वादिति वाच्यम् । पुत्रनाशेऽपि पुत्रदिदृक्षाया आनुभविकत्वेन क्वचिद् बाधितेऽपीच्छोदयात् । न च एवं भ्रमविषयस्यापि सिद्धयापत्तिः, तन्निष्ठर

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450