Book Title: Ashtasahastritatparya Vivaranam Part 1
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३३६
अष्टसहस्त्रीतात्पर्यविवरणम्
निबन्धनत्वमनुमतमिति चेत्, तर्हि सन्ततिरात्मैव ।
(भा०) तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते सन्ततिरनेकपुरुषवन्न
स्यात् । सुखादिमत्यादीनां नैरन्तर्यादव्यभिचारिकार्यकारणभावाद्वास्यवासकभावाच्चापरामृष्टभेदानामेका सन्ततिः, न पुनरनेकपुरुषे, तदभावादिति चेत्, तर्हि, ( भा० ) नैरन्तर्यादेरविशेषात्सन्तानव्यतिकरोऽपि किन्न स्यात् ? न हि नियामकः कश्चिद्विशेषः अन्यत्राभेदपरिणामात् ।
सन्तानिनां भेदपरिणाम एव नाभेदपरिणामः सङ्करप्रसङ्गादिति चेत्, न येनात्मना तेषामभेदस्तेन सद्द्रव्यचेतनत्वादिना संकरस्येष्टत्वात् ।
तेन
(भा०) अप्यसङ्करे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् ।
अस्ति च सैकत्रापि विषये यत्र मे हर्षः प्रागभूत्तत्रैव विषादो द्वेषो भयादिर्वा वर्तते, अहमेव च हर्षवानासं, संप्रति विषादादिमान् वर्ते नान्य इति क्रमतश्चित्रप्रतिपत्तिरबाधा । ततो जीवः सन्नेव । एवं च,
(भा०) यथैकत्र समनन्तरावग्रहादिसदादिस्वभावसङ्करपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः अतः कथञ्चित्सदेवेष्टं
जीवादि तत्त्वं, सकलबाधकाभावात् ।
[साङ्ख्यः सर्वं वस्तु सद्रूपमेव मन्यते तस्य विचारः ]
तर्हि सदेव सर्वं जीवादि वस्तु, न पुनरसदिति चेत्, न सर्वपदार्थानां अष्टसहस्त्रीतात्पर्यविवरणम्
सन्धानमनननिबन्धनत्वमिति अनुसन्धानमेकत्वप्रत्यय एव, मननं ज्ञानं, तन्निबन्धनत्वं तत्कारणत्वमित्यर्थः । तादात्म्यविगमैकान्ते= भेदैकान्ते, अपरामृष्टभेदानाम् = अगृहीतभेदानाम्, सन्तानव्यतिरेकोऽपि = भिन्नसन्तानवर्तित्वमपि, चित्रप्रतिपत्तेरयोगादिति भेदसंलुलिताभेदस्यैव तद्विषयत्वादित्यर्थः ।

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450