________________
३३६
अष्टसहस्त्रीतात्पर्यविवरणम्
निबन्धनत्वमनुमतमिति चेत्, तर्हि सन्ततिरात्मैव ।
(भा०) तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते सन्ततिरनेकपुरुषवन्न
स्यात् । सुखादिमत्यादीनां नैरन्तर्यादव्यभिचारिकार्यकारणभावाद्वास्यवासकभावाच्चापरामृष्टभेदानामेका सन्ततिः, न पुनरनेकपुरुषे, तदभावादिति चेत्, तर्हि, ( भा० ) नैरन्तर्यादेरविशेषात्सन्तानव्यतिकरोऽपि किन्न स्यात् ? न हि नियामकः कश्चिद्विशेषः अन्यत्राभेदपरिणामात् ।
सन्तानिनां भेदपरिणाम एव नाभेदपरिणामः सङ्करप्रसङ्गादिति चेत्, न येनात्मना तेषामभेदस्तेन सद्द्रव्यचेतनत्वादिना संकरस्येष्टत्वात् ।
तेन
(भा०) अप्यसङ्करे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् ।
अस्ति च सैकत्रापि विषये यत्र मे हर्षः प्रागभूत्तत्रैव विषादो द्वेषो भयादिर्वा वर्तते, अहमेव च हर्षवानासं, संप्रति विषादादिमान् वर्ते नान्य इति क्रमतश्चित्रप्रतिपत्तिरबाधा । ततो जीवः सन्नेव । एवं च,
(भा०) यथैकत्र समनन्तरावग्रहादिसदादिस्वभावसङ्करपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः अतः कथञ्चित्सदेवेष्टं
जीवादि तत्त्वं, सकलबाधकाभावात् ।
[साङ्ख्यः सर्वं वस्तु सद्रूपमेव मन्यते तस्य विचारः ]
तर्हि सदेव सर्वं जीवादि वस्तु, न पुनरसदिति चेत्, न सर्वपदार्थानां अष्टसहस्त्रीतात्पर्यविवरणम्
सन्धानमनननिबन्धनत्वमिति अनुसन्धानमेकत्वप्रत्यय एव, मननं ज्ञानं, तन्निबन्धनत्वं तत्कारणत्वमित्यर्थः । तादात्म्यविगमैकान्ते= भेदैकान्ते, अपरामृष्टभेदानाम् = अगृहीतभेदानाम्, सन्तानव्यतिरेकोऽपि = भिन्नसन्तानवर्तित्वमपि, चित्रप्रतिपत्तेरयोगादिति भेदसंलुलिताभेदस्यैव तद्विषयत्वादित्यर्थः ।