________________
प्रथमो भागः [परि० १-का. १४]
३३५ कार्यकृत्तदित्थं सर्वत्र सर्वदेति तर्कितं, ततस्तत्कार्यावबोधनादभिनिबुद्धं, तदेव च शब्दयोजनया विकल्पनिरूपणया वा परार्थं स्वार्थं वा श्रुतमित्यनुसन्धानप्रत्ययवदहमेक एव दृष्टावगृहीतेहितेत्याद्यनुसन्धानबुद्धिरपि न क्वचिदास्पदं बनीयात् । तथाविधवासनाप्रबोधादनुसन्धानावबोधप्रसिद्धिरिति चेत्, साऽनुसन्धानवासना यद्यनुसन्धीयमानदर्शनादिभ्यो भिन्ना तदा सन्तानान्तरे दर्शनावग्रहादिष्विव स्वसन्तानेऽपि नानुसन्धानबोधमुपजनयेत्, अविशेषात् । तदभिन्ना चेत्, तावद्धा भिद्येत, न हि भिन्नादभिन्नमभिन्नं नामेति स्वयमभिधानात् । तथा च तत्प्रबोधात्कथं दर्शनावग्रहादिष्वेकमनुसन्धानज्ञानमुत्पद्येत ? यदि पुनस्तेभ्यः कथञ्चिदभिन्ना वासनानुमन्यते तद्धेतुस्तदा,
(भा०) अहमहमिकयात्मा विवर्ताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचिच्चित्रवित्तिक्षणे नीलादिविशेषनिर्भासवदात्मभूतान् परस्परतो विविक्ता-सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वन् सन्नेव
सिद्धः, तस्यैव वासनेति नामान्तरकरणात् ।
(भा०) तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासन्तानसंवेदनक्षणवच्चित्रसंवेदनं न स्यात् । क्रमवृत्तिसुखादीनामिव दर्शनावग्रहादीनामेकसन्तानिपतितत्वादनुसन्धानमनन
अष्टसहस्त्रीतात्पर्यविवरणम्
गन्तव्यम् ।
अभिनिबुद्धम् = अनुमितम्, शब्दयोजनया= परार्थशब्दप्रयोगेण, विकल्पनिरूपणया स्ववृत्तिशब्दवृत्तिजन्योपस्थित्या, वाकारो वक्तृश्रोतृस्थश्रुतानुसन्धानभेदाभिप्रायेण । इत्यनुसन्धानप्रत्ययभेदवदिति यथोक्तानुसन्धानविषय एकोऽर्थस्तथाऽहमेक एव द्रष्टेत्याद्यनुसन्धानविषय आत्मापि, अन्यथोपदर्शितप्रत्ययनिविषयत्वापत्तेरित्यर्थः । तावद्वा इति तावत्प्रकारैः । तदेकत्वाभावे चित्रवृत्तिक्षणेऽप्यनुभयमानैकत्वापलापे । नीलादीति नीलादिविशेषेषु नियमतो निश्चयतो दर्शनं स्वप्रकाशो येषां ते तथा, नानासंवेदनचित्तक्षणाः नीलादिमात्रविषयकनानाज्ञानानीति यावत्, तद्वत्ते ष्विव, चित्रसंवेदनं चित्रत्वज्ञानं नानारूपसमुदायज्ञाने न स्यात्, विषयितासम्बन्धेन स्वाश्रये तेन वृत्तित्वरूपसामानाधिकरण्येन नीलेतरविशिष्टनीलवत्त्वादिनैव ज्ञाने चित्रत्वव्यवहारादित्यर्थः । अनु