________________
३३४
अष्टसहस्त्रीतात्पर्यविवरणम्
अष्टसहस्त्रीतात्पर्यविवरणम्
स्मृतेः घटीयं कर्मत्वमिति बोधसम्भवेऽपि तत्काले घटादिस्मृतिनाशादानयनादिबोधासम्भवात्, सर्वेषां पदानां समूहालम्बनस्मृतौ तथैवार्थस्मृत्या खलेकपोतन्यायेन सर्वत्र विशेष्ये विशेषणमिति रीत्यैव शाब्दबोध इत्युपाध्यायमतस्य तु मिश्रैरेव दूषितत्वात् । यत्र विशेषाणां न परस्परमन्वयसम्भवस्तत्रैव 'चैत्रः स्थाल्यां गेहे काष्ठेनौदनं पचति गच्छति जानाति चेष्टते च'इत्यादौ समूहालम्बनस्मृत्यपेक्षाऽन्यत्र त्ववान्तरवाक्यार्थबोधपूर्वक एव महावाक्यार्थबोधः, यथा वाक्यार्थकर्मके कुलकादौ, न हि 'कुलकादावित्युवाच' इत्यादावित्यादिपदोपस्थाप्यवाक्यार्थानुपस्थितावन्वयबोधः, न च तदुपस्थितिरखान्तरवाक्यार्थबोधं विना, न चेदेवं कथं पञ्चाध्यायात्मकमहावाक्यार्थबोधस्याप्युपपत्तिः तावदेकदा ज्ञायते, किन्तु दिने दिने किञ्चित्, अत एव सम्यगवधानासमर्थः स्वल्पं स्वल्पमुच्चार्य योजनया बोध्यते, घटमानयेत्यादौ त्वनियमः सामग्रीद्वयस्यापि पृथक् पृथक् क्लृप्तत्वादिति मिश्रमतस्याप्यनिर्द्धारणेनैव हतत्वात्, अवान्तरवाक्यार्थबोधासाधारण्येन पदजन्यपदार्थोपस्थितित्वेन नियतद्वारत्वाभावात् अनियतोपस्थितेस्तु पदार्थज्ञानोबुद्धसंस्कारप्रभवपदोपस्थितावतिप्रसक्तत्वात्, यथातात्पर्यं गृहीतव्युत्पत्तिकवाक्यज्ञानादेव नियतैकानेकात्मकवाक्यार्थप्रतीतेः सार्वजनीनायाः स्वीकर्त्तुमुचितत्वात् ।
न ह्यध्ययनेन
वाक्यार्थे द्योतकं ह्येवं पदमात्रं व्यवस्थितम् ।
निपाते स्फुटता तस्य केवलस्याप्रयोगतः ॥ [ ]
इति भावनीयं सुधीभिः । वाचकत्वद्योतकत्वयोरनेकान्तस्तु सर्वत्र सिद्धिः स्याद्वादात् [सिद्धहेमशब्दानुशासनम् १.१.२] इति हैमसूत्रसिद्ध एव ।
प्रकृते च
स वाचको विशेषाणां स च तद्द्योतकोऽथवा । [२.११८] इति वाक्यपदीयमपि साक्षीति किमतिविस्तरेण ।
प्रपञ्चतोऽन्यत्रेति एवकारप्रयोगे घटो नील एवेत्यत्र सर्वावयवावच्छिन्ननीलवत् सन्नेवेत्यतः सर्वधर्मावच्छिन्नसत्त्वप्रतीतौ तदपवादाय नियतावच्छेदकस्फोरणार्थं स्यात्पदप्रयोगध्रौव्ये सावधारणः प्रयोगो युक्तोऽन्यथा तु घटः सन्निति निरवधारणप्रयोगादपि व्युत्पन्नस्य स्वद्रव्यादिचतुष्टयावच्छिन्नस्वरूपसत्त्वप्रकारकबोधान्नानुपपत्तिरित्यत्राप्यनेकान्त एव श्रेयानित्यादिकमित्यर्थः । निरूपितं चैतत्तत्त्वमनेकान्तप्रवेशे ऽस्माभिरिति तत एवाव