________________
प्रथमो भागः [ परि० १ - का० १४ ]
३३३
तदित्याकारेण स्मृतं, पुनस्तदेवेदमित्याकारेण प्रत्यभिज्ञातं, ततो यदित्थं
अष्टसहस्त्रीतात्पर्यविवरणम्
असत्त्वात्, किन्तु चिन्तोद्बुद्धसंस्कारजन्यं तत्तत्स्मरणमिति, सिद्धंः पदार्थः प्रमाणतया, यत्र चापचारान्मानसाच्छृण्वन्नपि पदानि पदार्थान्नावधारयति, तत्र न भवति वाक्यार्थप्रत्यय इति व्यतिरेकबलादपि पदार्था एव वाक्यार्थावेदका इति निर्व्यूढमिति भाट्टैकदेशिमतम्, तदसत्, प्रथमव्यवहाराद्वाक्याभिन्नानां पदानामेव शक्तिकल्पनात् पदार्थे पृथक्शक्तिकल्पने मानाभावात्, काव्यमूलज्ञानस्य च चन्द्रमुखसादृश्यादिस्मृत्युपनीतस्य मानसत्वात्, ईदृशि स्थले मनसो बहि:स्वातन्त्र्यस्याप्यभ्युपगमात्, श्वेतोऽश्वो धावतीति धियश्च दृश्यमानः श्वेतोऽयं धावदश्वः हेषाखुरविक्षेपकर्तृत्वादित्यनुमितिरूपायाः संशयोत्तरप्रत्यक्षरूपाया वा सम्भवात्, अतीतत्वादिना पदार्थानां स्मृतौ शाब्दबुद्धौ वाऽहेतुत्वात् पदार्थस्मृतेश्चाव्यापारत्वान्न प्रमाणत्वमिति नैयायिकः । 'यत्तु पदार्थस्मृतिमात्रस्य शाब्दबुद्धिहेतुत्वे घटः कर्मत्वमानयनं कृतिरित्यादिपदजन्यपदार्थोपस्थितावतिप्रसङ्गः, निराकाङ्क्षपदाजन्यस्मृतेस्तथात्वे तु गौरवमिति सा - काङ्क्षपदज्ञानमेव करणं पदार्थस्मृतिस्तु व्यापार इति नैयायिकैरुक्तं तदयुक्तं, साकाङ्क्षपदार्थस्मृतेरेव फलायोगव्यवच्छिन्नत्वेन करणत्वौचित्यात् । यत्र चापचारादित्यादि यदुक्तम्, तद्विचारासहम्, मानसादपचारात्पदार्थानवगमेन वाक्यार्थप्रतीत्यभावासिद्धेरुपहतमनसो विशिष्टपदसमुदायरूपवाक्यस्यैवानवगमान्निश्चयरूपस्य तदवगमस्यान्त्यपदप्रतिपत्तिकाले स्वार्थविशिष्टपूर्वपूर्वपदपरामर्शस्याविलम्बेन वाक्यार्थप्रतिपत्तिजनकत्वात्, इतरथोपेक्षारूपस्य तादृशपदार्थोपस्थितिवदनादरणीयत्वात्, तदुक्तं सम्मतिवृत्तौ - पूर्वपदानुविद्धं चान्त्यपदं यदा वाक्यं पूर्वपदानि च स्वाभिधेयविशिष्टतयाऽन्त्यपदप्रतिपत्तिकाले परामृश्यमानानि वाक्यार्थप्रतिपत्तिजनकानि, तदा पदार्थानवगमे वाक्यस्यैव स्वार्थाभिसम्बद्धतयाऽनवगमात् कथं ततो वाक्यार्थप्रतीतिर्भवेद् ? इति । अयमिह निःकृष्टार्थः -यावती व्युत्पत्तिः शाब्दबोधे हेतुस्तावद्व्युत्पत्तिसम्बन्धेन स्वार्थविशिष्टवाक्यज्ञानं धारणारूपमेकोपयोगप्रविष्टपदकदम्बकविषयं तत्त्वादेवानुपूर्वीपर्यायेण सर्वत्र प्रत्यक्षं तात्पर्यवशाद्विशेष्ये विशेषणमिति रीत्या विशिष्टे वैशिष्ट्यमिति रीत्या वा कथञ्चिदेकानेकात्मकवाक्यार्थधियं जनयति, पदार्थोपस्थितिद्वारत्वे कथमप्यनुपपत्तेः, घटमानयतीत्यादौ घटादिपदज्ञानाधीनघटादिस्मृतेरमादिपदज्ञानाधीनकर्मत्वादिस्मृतिकाले नाशात् । घटादिस्मृतेरेवामादिपदविषयत्वे त्वव्यवधानेन कर्मत्वादि
१. दिति इति ह० प्र० पाठः (पत्र ९४ - ब पं० २३)
२. मात्र शब्द इति ह० प्र० पाठः (पत्र ९५ अ पं० ०३)